SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( १६६ ) मिथ्यात्वं हरदूर्जितं शुचिकथं पूर्णं पदानां मिथः, सङ्गत्या गमभङ्गमानसहितं हृद्यप्रभा ! विश्रुतम् ॥ ३ ॥ या जाड्यं हरते स्मृताऽपि भगवत्यम्भोरुहे विस्फुरतसौभाग्या श्रयतां हिता निदधती पुण्यप्रभाविक्रमौ । वाग्देवी वितनोतु वो जिनमतं प्रोल्लासयन्ती सदाऽसौभाग्याऽऽश्रयतां हितानि दधती पुण्यप्रभावि क्रमौ || ४ || २ श्री अजितजिनस्तुतयः । मुनिततिरपि यं + न सय ( शीर्ण ) मोहा शमजितमारमदं भवन्दिताऽऽपत् । भज तमिह जयन्तमाप्तुमीशं * शमजितमारमदम्भवन् ! दितापत् ||१|| " पुष्पिताग्रा० हर रुचिर ! ददजिनौघ ! तं द्राक् परमतमोहर ! यं भयानि दानम् । + नियतमुपगता भवे लभन्ते परमतमोहरयं भया निदानम् ॥ २ ॥ नयगहनमतिस्फुटानुयोगं, जिनमतमुद्यतमानसा ! धुतारम् । Acharya Shri Kailassagarsuri Gyanmandir जननभयजिहासया निरस्ता जि नमत मुद्यतमानसाधुतारम् || ३ || * + निरस्तमोहा ' इति ख- पाठः । नारलगा नजत्रा अपर- वक्त्रम्, गान्तं पुष्पिताया । पूर्वार्धोत्तरार्धयोः पौर्वापर्यविपर्ययः ख प्रत्याम् । For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy