SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १६४ ) सतां सर्वदा ॥ ६ ॥ यद्वाक्यामृतपानतोऽक्बर नृपाधीशो दयावानभूद्, भव्यानामुपकारकृद्गुणनिधिः पूज्य: तत्पट्टं स्वपरम्परागतममुं संशोभयामासिवान्, योगीन्द्र श्रुतबुद्धिसागरगुरुः सूरीश्वरो विश्रुतः । येनाsरच्यत धर्मतत्त्वनिचिता ग्रन्थावली शोभना, यत्सद्देशनयाऽभवन् भुवि गणाः सद्धर्मनिष्ठाः सताम् ॥७॥ यत्पादाम्बुजषट्पदः शुचिगुणः श्रीवाचकानां धुरि, विख्यातोऽजितसागरः श्रुतचणः कीर्त्यां कविख्यातिभाक् । शिष्याऽध्यापनताकृते कृतमतिश्चारित्रिणामप्रणीः, काव्यालङ्कृतिकोविदो नयविदां मान्यो मनीषावताम् ||८|| येनाऽभ्यर्थनया स्वशिष्य समुदायस्य श्रुतध्यायिन - ष्टीकेयं सरलाभिधा विरचिता श्रीशोभनाख्यस्तुतेः । नानाऽलंकृतिसम्पदाश्रितपातान्वितायाः शुभा, वृत्तीनामनुसारिणी परकृतानामन्वयार्थानुगा भव्यश्राद्धकदम्बराजितपथे प्रह्लादने पत्तने, चातुर्मास्यकृते स्थिति कृतवता येनोपकारक्षमा | अक्षाऽश्वाऽङ्केशशाङ्कुसंमितवरे (१९७५) संवत्सरे श्रावणे, सप्तम्यां रविवासरे शुभतिथौ पूर्णीकृता स्वाति ॥ १० ॥ गच्छतः स्खलनं वाऽपि भवत्येव प्रमादतः । For Private And Personal Use Only ॥ ९ ॥ ॥ ११ ॥ हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः सज्जनास्तुष्टिमन्तः स्युः, खलाः क्रुध्यन्तु मा मयि । प्रीत्या भीत्या क्रमादेता-नशेषान् प्रणमाम्यहम् ॥ १२ ॥ सवृत्तिकैपा मुनिशोभनस्तुतिः, सतां सदाऽऽनन्द विधायिनी जने । आभानुचन्द्रं विलसत्प्रभावा, विलासमासादयतु] प्रकामम् ॥ १३ ॥
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy