SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १५६ ) અક્ષરને અર્ણદંડક કહેવાય છે. વળી બે નગણ અને (૯) રગણુ હોય તે તે અર્ણવદંડક કહેવાય છે એમાં (૩૩) અક્ષરે આવે છે–તેમજ એકેક વધારે રગણું આવે તો અનુક્રમે તે દંડકોને व्या-भूत-दlan४२-६ाम भने शमनामे मानाय छ जिनसमूहस्य स्तुतिः। समवसरणमत्र यस्याः स्फुरत्केतुचक्रान कानेकपझेन्दुरुक्-चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभा तपत्रप्रभागुवराराट् परेताहितारोचितम् । प्रवितरतु समीहितं सार्हतां संहतिर्भक्तिभाजां भवाम्भोधिसंभ्रान्तभव्यावलीसेविताsसदवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्र___ प्रभागुर्वराराट् परेताहितारोचितम् ॥ ९४ ॥ टीका-समवसरणमिति- यस्याः ' जिनश्रेण्याः । । स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुरु ' केतुः-धर्मध्वजः, चक्रं-धर्मचक्रं, आनको देवदुन्दुभिः, अनेकपद्मानि-सुरनिर्मितपङ्कजानि, इन्दुरुक् चामराणि, चन्द्राऽवदातप्रकीर्णकानि, “ चामरं बालव्यजनं रोमपुच्छप्रकीर्णकम्” इति हैमः। उत्सर्पिणी चासौ सालानां-वप्राणांत्रयी-प्रवृद्धप्राकारत्रयी, सदवनमदशोकः-प्रधानाऽवनमदशोकतरुः, पृथ्वीक्षणप्रायशोभा-मेदिन्युत्सवभूतच्छाया, आतपत्राणि-छत्रत्रयं, प्रभाकान्तिः, स्फुरन्-विभ्राजमानः, केतुश्च चक्रं च आनकश्च, अनेकानि च तानि पद्मानि च, इन्दुरुक चामराणि च, उत्सर्पिसालत्रयी च, सन्-शोभनः अवनमन् पल्लवादिप्राम्भारेण खभिवन अशोकश्च, पृथ्वीक्षणप्रायशोभा-पृथ्व्याः -भुवः क्षणप्रायशोभा-उत्सव For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy