SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४७) हृत्' भीतिं हरतीति भीतिहृत्-भयाऽपहारिणी । ' अतिहृद्या' अतीवहृदयङ्गमा । ' सारा' उत्कृष्टा । “ सारः स्यान्मजनि बले, स्थिरांशेऽपि पुमानयम् । सारं न्याय्ये जले वित्ते, सारं स्याद्वाच्यद्वरे" इति विश्व० ( अस्ति ) 'सा' ' अमलमतेः' अमला मतिर्यस्य सः अमलमतिस्तस्य निर्मलधियः । ' अलं' अत्यर्थम् । ‘बोधिका' बोधयतीति बोधिका-बोधजनका । ' अव्याधिकालाननजननजरात्रासमाना' कालाननं-कालस्याननं । यममुखं मरणमित्यर्थः । न विद्यते व्याधिश्च कालाननञ्च जननञ्च जन्मजरा च-विस्रसा त्रासश्च-भयं-मानश्च-अभिमानो यस्याः सेति बहुपदबहुव्रीहिः । ' असमाना' नविद्यते समानस्तुल्यः कोऽपि यस्याः साऽसमानाअनुपमा । ' अधिकामात् ' अधिकश्चासौ आमश्च रोगः अधिकामस्तस्माद् उत्कट रोगात् । “ अमो रुक् तद्भिदोः पुंसि, स्यादपक्केऽन्यलिगकः” इति मेदिनी । ( अथवा आधिश्च कामश्चेति समाहारद्वन्द्वस्तस्मात् ।) 'मा' मां । ' आराद् 'अन्तिकात्, दूराद्वा । आराइरसमीपयोरित्यव्ययम् । अलम् । 'अव्याद्' पायात् । ' अव' रक्षणे धातोंराशिःप्रेरणयोरितिकर्तरि पस्मैपदे प्रथम पुरुषैकवचनम् ॥ ९० ॥ जिनेद्रानी स्तुतिલેકાર્થ–જે જિનેન્દ્રોની શ્રેણિ–પંક્તિ કમલ સમાન મુખવાલી છે, તેમજ જે અત્યંત ચંચલ તથા સુશોભિત ધ્વજા આવડે અને નાચતા કૂદતા ઘોડાઓ તથા દુષ્ટ હાથીઓ ઉપર આરૂઢ થયેલા એવા સુભટો (દ્ધાઓ ) વડે વ્યાસ તેમજ તેમણે રચેલા રણસંગ્રામના ભયને હરનારી, વળી જે અતિશય મનહર અને સારભૂત તેમજ નિર્મલ મતિવાલા પ્રાણીઓને અતિશય मोध मापनारी, जी शग-भरण, भ, ४२१, त्रास-मय सने અભિમાનથી રહિત, તેમજ ઉપમા રહિત, એવી તે જિનેન્દ્રોની For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy