SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6 www.kobatirth.org ( १२३ ) पूर्णभद्रो माणिभद्रः, श्वेतभद्रो वनाधिपः । व्यतिपातिकभद्रश्च सुमनोभद्र एव च ॥ १ ॥ हरिभद्रसुभद्रौ च सर्वतोभद्र इत्यसौ । यक्षोत्तमो वनाहारो - मनुष्यरूपयक्षकौ ॥ २ ॥ यः पूर्वं तन्तुवायः कृतसुकृतलवैर्दरितैः पूरितोऽपि प्रत्याख्यानप्रभावादमरमृगदृशामातिथेयं प्रपेदे । Acharya Shri Kailassagarsuri Gyanmandir 3 सेवावाकशाली प्रथमजिनपदाम्भोजयोस्तीर्थरक्षादक्षः श्रीयक्षराजः स भवतु भविनां विघ्नभर्दी कपर्दी ॥१॥ ब्रह्मशान्तिकपर्द्दिनामानौयक्षौ भेदान्तरेष्वन्तर्भूतौ 'मे' मम । दमश्रिया' उपशमसम्पदा | ' प्रभाति शोभमाने । हृदि ( 9 2 १ सौराष्ट्रे मधुमत्यां नगर्यां कपर्दिनामा तन्तुवायस्तस्याऽऽडीकुहानामानौ भार्ये, अयञ्चाऽभक्ष्याऽपेयलोलुपोऽभूत् । अनाचारिणं तं विलोक्य तस्य भार्ये प्रहारेण शिक्षयामासतुः, तदानीं वज्रसेनसूरिर्वहिर्भूमिं गच्छन् तदवस्थं तं निजान्तिके आजुहाव सोऽपि कृताञ्जलिस्तं प्रणनाम, सुलभबोधिं मुहूर्त्तमात्रायुषं च तं श्रुतज्ञानैन विज्ञाय सूरिवोचत् एतत्कष्टविमुक्तये त्वं धर्मध्यानं कुरु, प्रत्याख्यानञ्च गृहाण-भोजानात्प्राकू परमेष्टिमन्त्रमुच्चार्य कटिबद्धदवरकस्य ग्रन्थि छोटयित्वा भोजनं विधेयं । भोजनोत्तरं नमस्कारमंत्रं पठित्वा तद्ग्रन्थिः पुनार्वधेया, इत्थं नियमस्तेन सुरेः सकाशाद्गृहीतः । सूरिः स्वस्थानं गतः । सोऽपि गृहं गत्वा तेनैव नियमेन भोजनं कुर्वन् विषमिश्रिताऽहिमांसभक्षणेनाऽजानन्मृतः । अप्रज्ञोऽपि सकृन्नियमपालनेन प्रत्याख्यानप्रभावाद्देवत्वेन स समुत्पन्नः । इतस्तद्भार्ये सूरि दत्तप्रत्याख्यानवृत्तान्तमजानाने निजपतिमरणदाताऽयं सूरिरितिमत्त्वा नृपतिं विज्ञापयामासतुः । नृपेण सूरिराकारितः, अनयोः स्वामी त्वया कथं व्यापादितः ? सूरिस्तुष्णी स्थितः, ततः स कारागृहे स्थापितः । देवलोकस्थः कपर्दी ज्ञातवा - नवधिना, मदुपकारिसूरिर्महादुःखे पतितः, अतस्तेन दिव्यशक्त्या तन्नगराच्छादनभाण्डभित्र विशाला शिला विकुर्विता नभःस्थितेन तेनलोकाः प्रोचिरे, वज्रसेनसूरिर्भे प्रियगुरुः महोपकारी प्रत्याख्यानदातास्ति । अतस्तं सूरिं क्षमध्वं प्रणमत, अन्यथा शिलापातेन नगरनाशं विधास्ये, मरणभयेन भीतो नृपस्तं क्षमायत्वा For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy