SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुक्तावल्याम् । ' धीर ! ' संशयविपर्ययरहितां धियं राति-दत्ते धत्ते वा, धियमीरयति वा धिया राजते वा धीरः । यद्वा परीषहाद्यक्षोभ्यत्वेन धैर्ययुक्तस्तदामन्त्रणम् ।धैर्यशालिन् ! “ धीरः स्यात्पुंसि पण्डिते । धैर्यशालिनि मन्दे च त्रिषु धीरन्तु कुङ्कुमे " इति विश्व० । जिनपते ! जिनानां सामान्यकेवलिनां पतिः-स्वामी तदामन्त्रणम् तीर्थप्रवर्तकत्त्वात् जिनाधिप ! । ' अस्मरोद्रेकोपद्रुत !' न स्मरोद्रेकेण-कामवेगेन उपद्रुतः-पीडितो यस्तदामन्त्रणम् । यद्वा अस्मरोद्रेक ! उपद्रुत ! इति पृथक्पदे, न विद्यते स्मरस्य-कामस्योद्रेक आधिक्यं यस्य स तदामन्त्रणम् । उप समीपे द्रुतं चारित्रं यस्य स तत्संबोधनम् । “ द्रुतं स्थिरे चरित्रे च, ध्रौव्येऽनेकार्थभस्मनोः" इत्यनेकार्थतिलकः । 'जातरूप' जातं-प्रादुर्भूतं रूपं-सौन्दर्य यस्य सः तदामन्त्रणम् , तीर्थकृन्नामकर्मोदयात् ' विभय ' ! विगतत्रास !। शरीरेऽपि निःस्पृहत्वात् ॥' अतन्वार्यधीः !' अतनुः-विपुला आर्या-प्रशस्ता धीमतिर्यस्य स तत्सम्बोधनम् , प्रतिक्षणं परहितचिन्तनात् । (हे) 'श्रीशान्तिनाथ !' श्रियोपलक्षितश्चासौ शान्तिः शान्तियोगात् तदात्मकत्त्वात् तत्कर्तकत्त्वाच्चायं शान्तिः, तथा गर्भस्थेऽस्मिन् पूर्वोत्पन्नस्याऽशिवस्य शान्तिरभूदिति शान्तिः, स चासौ नाथश्चेति मध्यमपदलोपी समासः, तदामन्त्रणम् । त्वं 'मां रक्ष' मम रक्षणं कुरु । अत्र भगवत्तनोरष्टापदाद्रिणा श्लेषोऽपि लिङ्गव्यत्ययविभक्तिविपरिणामेन ज्ञेयः । अस्मिन् पद्ये श्लेषालङ्कारः, यत्र शब्दे वाक्ये वाऽनेकार्था द्योत्यन्ते तत्रायमलङ्कारः तद्यथा-वाग्भटालङ्कारेपदैस्तैरेव भिन्नैी, वाक्यं वक्त्येकमेव हि । अनेकमत्र यत्रासौ, 'श्लेष' इत्युच्यते यथा ॥ (४-१२८ ) सोऽपि नवपद्मरागरुचिरैःनवपद्मारुणमणिरुचिरैः पादैः-प्रत्यन्तपर्वतैः मूलप्रदेशे राजति ( ते ) द्रुतजातरूपविभः-प्रमृतसुवर्णकान्तिः, क्षमां-धरां, “क्षमा १३ For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy