SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 66 ( ९० ) इत्येकं पदं वा यद्वा रसितमुदिति भिन्नं पदं तच्च देव्या विशेषणम् । ' असितं ' नीलवर्णम् । ' उच्चतुरङ्गमनायकं ' उच्चः–प्रांशुः यस्तुरङ्गमाणां नायकः - तुरगप्रकाण्डस्तम् । 'इता' प्राप्ता । ' काचनकान्तिः ' काञ्चनमिव कान्तिर्यस्याः सा कनकद्युतिः । करै: ' पाणिभिः " 6 धृत " पञ्चशाखः शयः शमः । हस्तः पाणिः करः " इति हैम: धनुः फटकासिशरा धनुश्च-चापः फलकञ्च - चर्म असिश्च - खङ्गः शरश्च बाणः ते धृता यया सा | " अड्डनं फलकं चर्म, खेटकावरणं स्फुरः ( स्फुरकोऽपि ) ” इति हैमः । अच्युता ' अच्युताऽभिधा, अच्छुप्ताऽपरनाम्नी देवी । ' कम्' सुखम् । " कं शिरोजलमाख्यातं, कं सुखं परिकीर्त्तितम् " इति केशवः । " कं शीर्षेऽप्सु सुखे ” इति हैम: । ' दिशतु ' ददातु ॥ ५६ ॥ " શ્રી અચ્યુતાદેવીની સ્તુતિ— श्लोअर्थ–( डेषास्व३५ ) शब्द १२नारा, तथा श्याम वाशु - વાળા, ગતિ કરવામાં અતિ ચતુર ( અથવા હેષારવને વિષે પ્રીતિ છે જેની, તેમજ ચતુર એવા ઉચ્ચ શ્રેષ્ઠ અશ્વ ઉપર સ્વાર થયેલી, વળી કનક–સુવર્ણ સમાન કાંતિ છે જેની, અને હસ્તાવડે ધારણ કર્યા છે ધનુષ, ઢાલ, તરવાર અને બાણુ જેણે તથા ધ્વનિને વિષે પ્રીતિ છે જેને એવી અચ્યુતા—અશ્રુતિકાદેવી સુખ આપે। ।। ૫૬ १५ श्री धर्मनाथजिनस्तुतयः । अथश्री धर्मनाथन मस्कृतिः नमः श्रीधर्म ! निष्कर्मो दयाय महितायते ! Acharya Shri Kailassagarsuri Gyanmandir मर्त्याऽमरेन्द्रनागेन्द्रै, - दयाय महिताय ते ॥ ५७ ॥ For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy