SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ७५ ) श्रीशान्तिदेव्याः स्तुतिः - रक्षः क्षुद्रग्रहादिप्रतिहतिशमनी वाहितश्वेतभास्वत्सन्नालीका सदा सापरिकरमुदिता सा क्षमालाभवन्तम् । शुभ्रा श्री शान्तिदेवी जगति जनयतात् कुण्डिका भाति यस्याः, सन्नालीका सदाप्ता परिकरमुदिता साक्षमाला भवन्तम् ॥४८॥ 6 6 रक्ष इति । ' जगति ' भुवने । यस्याः देव्याः । ' परिकरं ' करं - हस्तं परि - उद्दिश्य लक्ष्यीकृत्येति यावत् । " 6 उदिता " भा उदयं प्राप्ता । सत्-शोभनं नालीकं कमलं सद्भिराप्ता - प्राप्ता सदाप्ता ' कुण्डिका कमण्डलुः । “ अस्त्री कमण्डलुः - कुण्डी 6 इत्यमरः । भाति शोभते । दीप्तौ धातोर्वर्त्तमाने लटः प्रथमपुरुषस्यैकवचनम् । सा' तथाविधा । — रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी रक्षांसि - यातुधानाः, क्षुद्राः - शाकिनीप्रमुखाः, ग्रहाः-शनैश्चरादयः, इति इतरेतरद्वन्द्वसमासः आदिग्रहणादन्येऽपि भूपालव्यालकालभूतादयस्तेभ्यो या प्रतिहननं प्रतिहतिरुपघातस्तस्याः शमनी - विनाशिका | 'वाहितश्वेतभास्वत्सन्नालीका ' वाहितं - वाहनीकृतं, श्वेतमुज्ज्वलं, भास्वत्-दीप्यमानं, “ भास्वान् दीप्रे रवौ " इति हैमः । सत् - शोभनं, नालीक-मम्बुजं ययासा । नालीकं पुक्लीबे, “बिसप्रसूत नालीकं, तामरसं महोत्पलं इति हैमः । 'प्रापरिकरमुदिता प्ता परिकरेण - जटामण्डलेन, " भवेत्परिकरः सङ्क्षे, पर्यङ्कपरिवारयोः । प्रगाढगात्रिकाबन्धे, समारंभविवेकयोः । इति मेदिनी । मुदिताहृष्टा, ताशब्दोऽत्र जटावाचकः, " कथिता सा जटायां च इति हारावल्याम् परिकरशब्दश्च मण्डलवाचकः । C साक्षमाला अक्षमालया सहिता - अक्षावल्या समेता । कुण्डिकाया-वा विशेषणम् । शुभ्रा ' श्वेतवर्णा । ' सन्नालीका ' सन्नं - प्रणष्टमलीकमसत्यं यस्याः " " " " " " Acharya Shri Kailassagarsuri Gyanmandir 33 " यस्याः सा । कुण्डी एव कुण्डिका For Private And Personal Use Only C सदाप्ता , " ,
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy