SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir " पत्रं पलाशं छदनं, दलं पर्णं छदः पुमान्” इत्यमरः । 'घनं' सान्द्रम् । “घनः सान्द्रे दृढे दाढ्य, विस्तारे मुद्गरेऽम्बुदे । संघे मुस्ते घनं मध्यनृत्तवाद्यप्रकारयोः”॥१॥ इति हैमः।।अत्र तु सान्द्रवाचकं घनमव्ययमेव प्रतिभाति । 'नवकं' नवैव नवकम् । स्वार्थे कन् प्रत्ययः। 'पथि ' अध्वनि। ' संस्पृशत् ' स्पर्शेनाऽनुगृह्णत् । — चलनतामरसंसत् ' चला-चञ्चला, नता-नम्रा, अमराणां-देवानां संसत्-सभा यस्मिन् वा यस्य तत् । भक्त्यतिरेकवशात्संभ्रमेण चञ्चलत्त्वं जायते । 'अलङ्घनं ' नास्ति लङ्घनं-अधःकरणं कुतश्चिद्यस्य तत् । सर्वेषामपि वन्द्यत्वात् , केनाऽपि श्रियाऽनिर्जितमित्यर्थः। 'चलनतामरसं' चलनमेव तामरसं चरणाऽम्बुजम् । — सदा सर्वदा । ' जयति ' जयं लभते ॥ ३७॥ अस्मिन् पद्ये द्रुतविलम्बितवृत्तमस्ति--तल्लक्षणञ्च -उक्तमेव । શ્રી શીતલજિન સ્તુતિ કલેકાર્થ–પત્રેએ કરી વિરાજમાન અને નિબિડ–ગાઢ એવાં સુવર્ણનાં નવ કમલને (માર્ગમાં સંચાર કરવાના સમયે) સ્પર્શ કરનારા, તેમજ ચંચલ અને નમ્ર છે દેવસભા જેને વિષે અથવા જે સંબંધી અને અલંઘનીય-કેઈથી પણ પરાભવ નહી કરી શકાય એવા શ્રી શીતલનાથ પ્રભુના ચરણકમલ સદા જયવંતા વર્તે છે કે ૩૭ છે. जिनेन्द्राणां स्मृतिः। स्मर जिनान् परिनुन्नजरारजो जननतानवतोदयमानतः । परमनिवृतिशर्मकृतो यतो जन ! नतानवतोदयमानतः ॥ ३८ ॥ For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy