SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३३ ) तास्तासामन्तपात्री-समीपभाजनम् ) कदाचित् , उन्मुद्राणि-अपर्यन्तानि तामरसानि-देवनिर्मितानि रेखात्मकानि वा दय ते धारयतीति, उन्मुद्रतामरसदा । यदिवा-उन्मुद्-उद्गतहर्षे यद् रतं तस्मिन् आमःप्रत्यग्रो योरसोऽभिलाषस्तं द्यतीति, उन्मुद्रतामरसदा । 'आमलतान्तपात्री' आमलता-रोगलता तस्या अन्तो-विनाशस्तस्य पात्री-भाजनम् । " योग्यभाजनयोः पात्रम्” इत्यमरः । ' पात्रं तु कूलयोर्मध्ये, पर्णे नृपतिमन्त्रिणि । योग्यभाजनयोर्यज्ञभाण्डे नाट्याऽनुकर्तरि ॥ इति हैम: सतां' साधूनाम् । 'वितीर्णमुद् ' वितीर्णा-दत्ता मुत्-प्रीतिर्यया सा दत्तप्रीतिः । 'मुद्रतामरसदाः' मुदा-हर्षेण रता अमरसदाः-सुरसभा यस्यां सा । “ समाजः परिषत्सदः" इति हैमः । “स्त्रीनपुंसकयोः सदः" । इत्यमरः। 'मलतान्तपात्री' मलेन-कर्मणा तान्तान् पीडितान पाति-रक्षतीत्येवंशीला मलतान्तपात्री ( अथवा मलतायाअन्तो नाशस्तस्य पात्री--भाजनम् ) " " मलस्त्वघे किट्टे कदर्ये विष्ठायां” इति हैमः”। 'पाद्मप्रभी' पद्मप्रभस्येयं पाद्मप्रभीपद्मप्रभजिनसम्बन्धिनी — पादद्वर्या' चरणद्वितयी । 'प्रमोदं ' आनन्दं । ' प्रविदधातु' करोतु ॥ २१ ॥ वसन्ततिलक वृत्तम्-" उक्ता वसन्ततिलका तमजा जगौ गः"॥ શ્રી પદ્મપ્રભુને વિનતિ– લેકાર્થ_વિકસિત પદ્યમાન સુકમલ, તેમજ ખીલેલાં લાલ કમલની માળા અને પુના પાત્રરૂપ, અથવા વિકાસ પામેલાં લાલ કમલેની માલારૂપી લતાના સમીપ ભાજનરૂપ, અથવા હર્ષ પૂર્વક મૈથુનરૂપી નવીન રસને નષ્ટ કરનાર, અથવા અપૂર્વ શોભાવાળાં પોને ધારણ કરનાર, વળી રેગરૂપી વેલને અંત-નાશના પાત્રરૂ૫, સજનેને સમર્પણ કર્યો છે આનંદ જેણે, (અથાત્ પુરૂષોને આનંદદાયક) તેમજ હર્ષમાં લીન છે દેવેની For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy