SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra (( www.kobatirth.org ( २४ ) " स्तत्र मनो यस्य स, एतादृशो यो भवः - शङ्करस्तस्य माया - संसारलक्षणा सा निर्मथिता येन तत्संबोधने निर्मथित० अस्मिन्पक्षे भवस्तु सत्यकिनामा पुरुषविशेपोज्ञेयः, तस्यसंसारनिर्मथनं तु भगवदागमश्रवणमहिम्ना भविष्यति, भाविनि भूतोपचाराद्भूतमेवेति युक्तमेव । “भवः सत्ताऽऽप्तिजन्मसु, रुद्रे श्रेयसि संसारे, ” इतिहैमः । "जिनवरागम !' हे अर्हत्प्रवचन ! आगम्यन्ते मर्यादया परिज्ञायन्तेऽर्थाअनेनेत्यागमः राद्धसिद्ध कृतेभ्योऽन्त - आप्तोक्तिः समयाssगमौ ॥ इति हैमः 1 असुमतां असवः - प्राणाः सन्त्येषां तेषां प्राणिनां ।' मृतिजात्यहिताय ' मृतिश्च मरणं, जातिश्च जन्म, मृतिजाती - मरणजन्मनी त एव अहितमपथ्यं तस्मै । चतुर्थ्यत्र तादर्थ्ये ज्ञेया । ' यः विद्यते इति क्रियाऽध्याहारः । उक्तञ्चकर्त्तृकर्मक्रियादीनामवकाशो न चेद्यदि । अध्याहारस्तदाकार्योमुख्याऽर्थप्रतिपत्तये " ॥ १ ॥ ' तं ' तथाभूतं । नः अस्माकं । 'आयतं ' दीर्घं । ' भवं ' संसारं । ' प्रलघुतां' ह्रसीयस्त्वं, नीधातोद्विकर्मकत्वाद्भवं प्रलघुतामिति कर्मद्वयम् । ' नय ' प्रापय ॥ १५ ॥ C " " 6 " 1 66 " Acharya Shri Kailassagarsuri Gyanmandir આગમ પ્રશંસા श्लोअर्थ – अद्धत (मनुष्यो ) साथै विग्रहनो, द्रव्याहि उपर ઉત્પન્ન થતા નવીન મનાથના, મદન અને માયાના નાશ કર્યો છે જેણે અથવા ઉદ્દામ–ભયંકર સંગ્રામ કરવામાં નવીન અભિલાષાયુક્ત . એવા મનમાં પ્રગટ થતી માયાના વિનાશ કર્યા છે જેણે, એવા હે પ્રવચન ! હું જિનેશ્વરના આગમ ! જે ( સ`સાર ) પ્રાણીઓના મૃત્યુ અને જન્મ રૂપ અહિત માટે થાય છે તે અમારા દીર્ઘ ભવ ( સંસાર ) ને તુ અત્યંત અપ-ટુકા કર, અર્થાત્ અમારા જન્મરણના અત લાવી તું મુક્તિ અર્પણુ કર ॥ ૧પ્ ॥ For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy