SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७ ) श्रीजिनवरकदम्बकस्तुतिः । आश्रयतु तव प्रणतं विभया परमा रमाऽरमानमदमरैः । स्तुत ! रहित ! जिनकदम्बक ! विभयापरमार ! मारमानमदमरैः ॥ १० ॥ आर्यागीतिः । आश्रयत्विति । ' अरं' शीघ्रं ।' आनमदमरैः' आनमन्तश्च ते अमराश्च देवास्तैः । 'स्तुत !' वन्दित !। · विभय ! ' विगतं भयं यस्मात्तस्य सम्बोधनं हे विभय !। · अपरमार !' न परान्प्राणिनः रिपून्वा मारयति यस्तस्य सम्बोधनं हे प्राणिरक्षक ! " शत्रौ प्रतिपक्षः परो रिपुः । शात्रवः प्रत्यवस्थाता” इति हैमः । 'मारमानमदमरैः' मारश्च-कामः मानश्च मदश्व-गर्वः मरश्वमृत्युस्तैः । · रहित !' त्यक्त ! । ' जिनकदम्बक ! ' जिनानां कदम्बकं-समूहस्तत्सम्बोधने हे तीर्थकृत्समूह ! " कदम्बमाहुःसिद्धार्थ, नीपेऽपि निकुरम्बके ” इति विश्वः ( सिद्धार्थनीपयोः पुमान ) । 'तव' प्रणतं नतं जनं । 'विभया' कान्त्या । 'परमा' उत्कृष्टा । — रमा' लक्ष्मीः । — आश्रयतु '-आ समन्तात् श्रयतुभजतु ॥ १० ॥ લેકાર્થ–સત્વર-એકસાથે વંદન કરતા દેવડે સ્તુતિ ४२शये ! qणी मयडित ! स वाना संरक्षण ४२ना२ ! आभमन, मान, गर्व मने भृत्युथी २डित ! वा! छमेंद्र રમૂહ ! કાંતિવડે ઉત્કૃષ્ટ એવી લક્ષ્મી દેવી તમને પ્રણામ કરનાર પ્રાણિઓને જલદી આશ્રય આપે અર્થાત્ તમારા (જિનેન્દ્રોના) સેવકને ધનવાન કરે છે ૧૦ છે For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy