SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १५ ) ' इद्धाऽऽत्ततति' इद्धा-दीप्ता, आत्ता-गृहीता, ततिर्विस्तृतिर्येन तं । सुराजिताऽऽशं' सुष्ठु राजिताः-प्रकाशिता आशा दिशो येन तं,"काष्ठाऽऽशा दिग् हरित् ककुप्” इति हैमः । क्षतोद्यत्तततिमिरं' क्षत-हतं, उद्यदुद्गच्छत् , ततं-व्याप्नं, तिमिरं-तमो येन तं तिम्यतीव तिमिरं पुंश्लीबलिङ्गे “शुषी" (उणा-४१६) इत्यादिना इरः कित्” । एतादृशं, 'पवि' वगं । ' दधती' धारयन्ती । मानसी देवी · शं' सुखं । ' आशु' अञ्जसा । केषामित्याकांक्षायां तु भव्यानां युष्माकमस्माकं वेत्युत्तरं, · वितरतु' ददातु ॥ ८ ॥ मानसीवानी प्रार्थना. લેકાર્થ –રાજહંસ ઉપર આરૂઢ થયેલી, વિજળી સરખી પ્રકાશમાન, તેમજ ગર્વથી અસુરો વડે નહિ છતાયેલી, વળી ગ્રહણ કર્યો છે દેદીપ્યમાન વિસ્તાર જેણે, સારી રીતે પ્રકાશિત કરી છે દિશાઓ જેણે અને નાશ કર્યો છે ઉદય પામતો ગાઢ અંધકાર જેણે એવા વજને ધારણ કરતી માનસીદેવી જલદી (ભવ્યજનેને) સુખ આપ. | ૮ ३ श्रीशंभवजिनस्तुतयः । निर्भित्रशत्रुभवभय ! शं भवकान्तारतार ! ममारम् । वितर त्रातजगत्त्रय ! शंभव ! कान्तारतारतारममारम् ॥ ९ ॥ आर्यागीतिः। निर्भिन्नेति । निर्भिन्नशत्रुभवभय ! ' निर्भिन्न-नाशितं शत्रुभषंरिपूद्भूतं भयं येन, यद्वा शत्रवो-वैरिणो भवः-संसारो-भयं-मीतिश्च येन, यद्वा निर्भिन्नं शत्रुरूपस्य भवस्य-संसारस्य भयं येन स तत्संबोध. For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy