SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पक्षाभास प्रभेदाश्च बहुशोषहुधोदिताः सोदाहरणतस्तेतु द्रष्टव्या वृत्तितस्तथा ॥ २२॥ हेतुस्थाननिवेशात्त हेत्वाभासाअहेतवः असिद्धश्च विरुद्धश्वानकान्तिक इमेत्रयः ॥ २३ ॥ अन्यथानुपपत्तिस्तु यस्य मानेननोभवेत् सोसिद्धो विदितोदेधोभयान्यतर भेदतः॥२४॥ असिद्धभेदाबहवः पंचविशंति भेदिनः सविस्तरं विशेषस्तु । विज्ञेयो वृत्तितः खलु ॥२५॥ परिणामी पुनः शदश्चाक्षुषत्वात्तथादिमः अचेतनाहितरखो द्वितीयः सुगतेरितः ॥ २६ ॥ तथा. विकल्पार्मिणः सिद्धिः क्रियते कारणादतः देधाविधर्मिणः सिद्धि विकल्पातेसमागताः॥२७॥ विरुद्धस्तुभवेद्यस्यसैवसाध्य विपर्ययात् अनित्यो प्रत्यभिज्ञानादिमत्वात् पुरुषोप्ययं ॥ २८ ॥ अवान्तर प्रभेदा ये ज्ञेयास्तवृत्तितोभृशं यथापक्ष विपक्षेक देशवृत्ति विभेदतः ॥ २९॥ यस्य संदिह्यते सैव सोऽनैकान्तिक उच्यते देवानिीत संदिग्ध ताविपक्षवृत्तिकः ॥३०॥ नित्यः शब्दः प्रमेयत्वादाद्य भेदो भवेदयम् ॥ For Private And Personal Use Only
SR No.008592
Book TitleJain Syadvadamuktawali
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherVadilal Vakhatchand Zaveri
Publication Year
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy