SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चारित्रचारुमूर्तिर्यश्चारित्ररससागरः॥ चारित्रसिद्धयेमेस्ताद्गुरुश्चारित्रसागरः ॥ ७६ ॥ सूरिः श्रीविजयप्रभस्तपगणाधीशोनतेशः श्रिये ॥ कल्याणादिमसागराहगुरवोविद्वद्यशः सागरा स्तच्छिष्यस्य यशस्वतः कृतिरियंस्याद्वादमुक्तावली दैतीयीकतयापरोक्षजनकोगुच्छोऽभवत्तत्रसन् ॥ ७७॥ इति श्रीमत्तपगच्छीय पंडित श्री यशःसागरगणि शिष्य भुजिष्य पं० यशस्वत्सागर गणि प्रगल्भितायां स्यादाद मुक्तावल्यां परोक्षप्रमाण प्रातीतिकोयं द्विती यस्तबकः संपूर्णभावमभजत् ॥ संक्षेपतः समाख्याय प्रमाणस्यो भयस्यच इत्थं स्वरूप संख्येच गोचरो गृह्यतेऽधुना ॥१॥ गुणपर्यायवद्व्यं स्थित्युत्पादव्ययात्मकं अनेकान्त स्वरूपं चानुवृत्तिव्यतिवृत्तिभाक् ॥२॥ ज्ञानस्यैतस्य विषयो लोकालोकद्वयात्मकः प्रमेयंवस्त्वितिज्ञातं सकलंसकलीरितम् ॥३॥ षड्द्रव्यैःपूरितं सर्वं नवतत्वान्वितं स्मृतं ॥ निर्णीतं ज्ञानिभिः सम्यक् तथेत्थंज्ञानगोचरः॥१॥ यथाहुः॥ हरिभद्रपादाः गंतूणनपरिछिन्दइ ॥ नाणंनेयंतयंमि देसम्मि॥ For Private And Personal Use Only
SR No.008592
Book TitleJain Syadvadamuktawali
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherVadilal Vakhatchand Zaveri
Publication Year
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy