SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धूमोऽत्राऽसतिपावके भवतिनोतत्तुद्वितीयोऽधुना। ज्ञातव्योव्यतिरेकएष सततं चैवाऽन्यथा लक्षण । १९ । व्याप्तिःसदा द्रव्यगुणक्रियाभिरत्यंत संयोग विशेषएव तथाविनाभावइतीह नित्यसंबंधिसंबद्धविशिल्या२० प्रतिबंधोऽविनाभावः संबंधोव्याप्तिरिष्यते हेतुव्याप्तिसमायोगः। परामर्शः स उच्यते ।। २० ॥ सहभावक्रमभावा वनयोर्नियमःस्मृतोऽविनाभावः। ब्यालेनिश्चयतःस्याव्याप्तिः सैव प्रकाश्यते विबुधैः॥२१॥ येनधर्मेणधर्मस्य । सहभावविनिश्चयः॥ वृक्षत्वंगमयत्येव । शिशपात्वेन हेतुना ॥ २२ ॥ धूमस्यापिबृहद्भान्वं-तरभाव विनिश्वयः॥ धूमोमिंगमयत्याशु । क्रमभावः स्मृतोऽपिसः ॥२३॥ साधनं त्रिविधं कार्य स्वभावानुपलंभभित् ॥ पक्षोपि हेतुवत्साध्यः। साध्य संबंध सिद्धये ॥ २४ ॥ पक्षस्य वचनंयत्स्था । त्साप्रतिज्ञाप्रकाश्यते। साध्य धर्म विशिष्टेऽपिपक्षत्वं धर्मिणिश्रुतं ॥२५॥ अनुमान स्वरूपातौ संबंध स्मरणान्वितः ।। पार्लिंगपरामर्शः कारणं तत्र सूरयः ॥ २६ ॥ धर्मिणोऽपिप्रसिद्धत्वं विकल्पाच प्रमाणतः॥ उभाभ्यांवापि विज्ञेयं स्वसंवेदन वेदकम् ॥ २७ ॥ For Private And Personal Use Only
SR No.008592
Book TitleJain Syadvadamuktawali
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherVadilal Vakhatchand Zaveri
Publication Year
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy