SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ककदा केनकिंरूपा । दृष्टा मानेन केन वा ॥ २४ ॥ स्वद्रव्यादि चतुष्टयेनपरतस्तेनैव तद्धेतुना ॥ भावाभावयुगात्मकस्तुकलशो जातस्तथा प्रत्ययात् इत्थंनैवयदा तदैव कलशः स्तंभादिवस्फुटम् || तस्मान्नात्रविचारणापि सुधिया कार्याविचार्यागमे २५ परस्परं यत्र विरुद्धधर्माश्रित स्वभावा गुणिपर्ययेषु || नदोषपोषायविरुद्धधर्मा ध्यासस्त्वनेकान्तमतानुगानाम् ॥ २६ ॥ सर्व मस्ति स्वरूपेण पररूपेण नास्ति च अन्यथा सर्व सत्वं स्यात् स्वरूपस्याप्य संभवः ॥ २७ ॥ पुत्रत्वमपि पितृत्वं मातुलत्वंच पौत्रता भ्रातृव्यत्वं तथा भागिनेयत्वंचपितृव्यता ॥ २८ ॥ एकस्मिन्नेव पुरुषे धर्मा एते विरुद्धकाः ॥ संगच्छन्ते कथं विन्नास्त्यपेक्षाकृताअमी ॥ २९ ॥ पुत्रत्वं च पितृत्वंचा-पेक्षयापि कृतं भवेत् ॥ पितुः पुत्रस्य भेदस्यैकस्मिन्नरिहि संगतं ॥ ३० ॥ ॥ यथोक्तम् ॥ भागे सिंहोनरः सिंहो योऽसौ भागद्वयात्मकः ॥ तमभागं विभागेन नरसिंहं प्रचक्षते ॥ ३१ ॥ For Private And Personal Use Only
SR No.008592
Book TitleJain Syadvadamuktawali
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherVadilal Vakhatchand Zaveri
Publication Year
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy