SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ShiMahayeJainrachanaKendra Acham Ka mandi 联盛馨馨馨號聯聚器器器藥等藥器樂錄器樂聚柴柴柴继 चुल्लगपासगधन्ने जूए रयणे अ सुविण चक्के अ । चम्मजूगे परमाणू दस दिछता मणुअलभे ॥३॥ आयदशकुलरूपबलायुर्बुद्धि बन्धुरमवाप्य नरत्वम् । धर्मकर्म न करोति जडो यः पोतमुज्झति पयोधिगतः सः॥४॥ या प्राप्य दुष्प्रापमिदं नरत्वं, धर्म न यत्नेन करोति मूहः । क्लेशप्रबन्धेन स लब्धमब्धौ, चिन्तामणि पातयति प्रमादात् ।।५।। स्वर्णस्थाले क्षिपति स रजः, पादशौचं विधत्ते, पीयूषेण प्रवरकरिणं वायत्यैन्धभारम् । चिन्तारत्न विकिरति कराद्वायसोड्डायनार्थम् , यो दुष्प्रापं गमयति मुधा मर्त्यजन्म प्रमत्तः।। ६ ॥ कुसग्गे जह ओसबिन्दुए थोवं चिटइ लंबमाणए । एवं मणुआण जीवियं, समय गोयम मा पमायए ॥७॥ दुल्लहे खलु माणुसे भवे, चिरकालेण वि सव्वपाणिणं । गाढो य विवाग कम्मुणो समयं गायम मा पमायए ॥८॥ गा.२,४ चत्तारि परमगाणि दुल्लहाणीह जन्तुणो । माणुस्सत्तं सुई सद्धा संजमम्मि य विरियं ॥ ९॥ उ. अ.३ गा.? ९६ धर्मोद्यमः अनित्यानि शरीराणि, विभवो नैव शाश्वतः । नित्यं संनिहितो मृत्युः, कर्तव्यो धर्मसंग्रहः ॥१॥ अङ्कस्थाने भवेद्धर्म, शून्यस्थानं ततः परम् । अङ्कस्थाने पुनर्धष्टे, सर्व शून्यमिदं भवेत् ॥२॥ त्यज दुर्जनसंसर्ग, भज साधुसमागमम् । कुरु पुण्यमहोरात्रं, स्मर नित्यमनित्यताम् ॥ ३॥ आयुर्वर्षशतं नृणां परिमितं राच्या तदर्धीकृतं, तस्यार्द्धस्य कदाचिदर्द्धमधिकं वार्धक्यबाल्ये गतम् । शेष रोगवियोगशोकमदनक्रोषादिभिर्व्याकुलस्यायुर्याति नरस्य तत्र कतमो यो धर्मकर्मक्षण॥ ४॥ 经整整张继张器整卷塑鉴蒂蒂蒂蒂柴柴柴器繁榮繁榮發聲 For Private And Personal use only
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy