SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shi Mahavir Jain Aradhana Kendra जैन मूक्त ० ॥ ४१ ॥ www.kobatirth.org. आरूढाः प्रशमणि, श्रुतकेवलिनोऽपि च । भ्राम्यन्तेऽनन्तसंसारमहो दुष्टेन कर्मणा ॥ ३ ॥ वाचकश्री यशोवि० ज्ञा० एगया देवलोए, नरसु बि एगया। एगया आसुरं कार्यं, अहाकम्मेहिं गच्छई ॥ ४ ॥ उत्तराध्ययन तृ० गा० ३ तेणे जहा सन्धिमुहे गहीए, सकम्मुणा किच्च पावकारी । एवं पया पेच्च इहं च लोए, कडाण कम्माण न सुक्ख अतिथ||५|| संसारमावन परस्स अठ्ठा, साहारणं जं च करेइ कम्मं । कम्मरस ते तरस उ वेयकाले, न बन्धवा बन्धवयं उवेन्ति ॥ ६ ॥ उत्तराध्ययनसूत्र, चतुर्थाध्ययन, गा० ३-४ सुतारा विक्रीता स्वजनविरहः पुत्रमरणे, विनीतायास्त्यागो रिपुबहुलदेशे च गमनम् । हरिचन्द्रो राजा वहति सलिलं प्रेतसदने, अवस्थाप्येकाहोऽप्यहह विषमाः कर्मगतयः ॥ ७ ॥ वैद्य वदन्ति कफपित्तमरुद्विकारं, ज्योतिबिंदो ग्रहगणादिनिमित्तदोषम् । भूतोपसर्गमथ मन्त्रविदो वदन्ति प्राचीन कर्म बलवन् मुनयो वदन्ति ॥ ८ ॥ जानामि पापं न च मे निवृत्ति, जानामि पुण्यं न च मे प्रवृत्तिः । नापि भूतेन हृदि स्थितेन, व्यादिश्यते यत् तदहं करोमि ॥ ९ ।। सूक्तमुक्तावलि, पृ० २० (दे० ला०) कर्मणो हि प्रधानत्वं किं कुर्वन्ति शुभा ग्रहाः । वसिष्ठदत्तलग्नोऽपि रामः प्रब्रजितो वने ॥१०॥ आ. रा. श्लो. १५ ब्रह्मा येन कुलालवनियमितो ब्रह्माण्डभाण्डोदरे, विष्णुर्येन दशावतारगहने क्षिप्तो महासंकटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं सेवते, सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥११॥ नी. श्लो. ९२ कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ १२॥ वि० पृ. २७ (हे. जै. ग्रं.) For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ९३ मृत्युः ॥४१॥
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy