SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Acharya Sankalassagersuri Gyanmandit ८९ जरा जैन सूक्त ॥४०॥ 播密带带带带带带连张继张张晓晓张密密佛像唯带带带 ८९ जरा गात्र संकुचितं गतिविगलिता दन्ताश्च नाशं गता, दृष्टिप्रध्यति रूपमेव इसते वक्त्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पन्नी न शुश्रषते, हा कष्टं जरयामिभूतपुरुष पुत्रोऽप्यवज्ञायते ॥१॥ वीक्ष्यते पलितश्रेणिर्नेव वृद्धस्य मूनि । पृथैव जातजन्मेति, किंतु भस्म विधिय॑धात् ॥२॥ सूक्तमुक्तावली पृ.६१ ९० मूर्खता अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं, ब्रह्मापि तं न रञ्जयति ॥१॥ यदा किञ्चिज्ज्ञोऽहं गज इव मदान्धः समभवं, तदा सर्वज्ञोऽस्मीत्यभवदवलिस मम मनः । यदा किश्चित्किश्चिदुधजनसकाशादवगतं, तदा मूर्योऽस्मीति ज्वर इव मदो मे व्यपगतः॥२॥ खादन्न गच्छामि हसन्न जल्पे, दत्तं न शोचामि कृतं नु मन्ये ।। द्वाभ्यां तृतीयो न भवामि राजन्नस्मादृशा नैव भवन्ति मूर्खाः ॥३॥ मूर्खत्वं च सखे ! ममापि रुचितं तस्मिन् यदष्टौ गुणा, निश्चिन्तो बहुभोजनोत्रपमना नक्तंदिवाशायकः । कार्याकार्यविचारणान्धवधिरो मानापमाने समः, प्रायेणामयवर्जितो दृढवपुर्मूर्खः सुखं जीवति ॥ ॥४॥ उपदेशो हि मूर्खाणा, प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां, केवलं विषवर्द्धनम् ॥५॥ द्वौ हस्तौ द्वौ च पादौ च, दृश्यसे पुरुषाकृतिः। रे रे वानर ! मूर्खस्त्वं, गृहं कि न करोग्यपि ॥६॥ 华中控装空长毕华柴柴柴柴柴柴柴柴柴柴柴柴球地帶 ॥४०॥ For late And Personal Use Only
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy