SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shi Mahavir Jain Aradhana Kendra जैन सूक्त ० ॥ ३९॥ ****** www.kobatirth.org. सद्धर्मः सुभगो नीरुक, सुभगः सुनयः कविः सूचयत्यात्मनः श्रीमान्, नरः स्वर्गे गमागमौ ॥२॥ वि. उ.५ श्लो. २२ निर्दग्भः स दयोदानी, दान्तो दक्षः सदा मृदुः । साधुसेवी जनोत्साही, भावी चात्र नरः पुनः ॥३॥ घ. पृ. ९३ श्लो. ६८ क्षुधालुता मानविहीनता च, मयातिरेकः प्रभविष्णुता च । मानापमाने समचित्तताच, तिर्यग्गतेरागतचिह्नमेतत् ।। ४ ।। क. श्लो. १०९ मायालोभक्षुधाऽलस्यबह्वाहारादि चेष्टितैः । तिर्यग्योनिसमुत्पत्तिं, ख्यापयत्यात्मनः पुमान् ॥५॥ वि. उ. ५ श्लो. २४ विरोधता बन्धुजनेषु नित्यं, सरागता मूर्खजनेषु सङ्गः । अतीव रोषी कटुका च वाणी, नरस्य चिह्नं नरकागतस्य ॥ ६ ॥ ध श्लो. ६३ ८७ नारकदुःखानि नरएस जाई अइकक्खडाई दुक्खाई परमतिक्खाई । को वण्णेही ताई, जीवंतो वासकोडीऽवि ॥१॥ घ. उ. ज्वरोष्णदाह भयशोक तृष्णाकण्डूबुभुक्षा अपि पारवश्यम् । शीतं पुनर्नारकिणामतीव दशप्रकाराः प्रभवन्ति पीडाः ॥ २॥ तिलपीलं निपील्यन्ते, यन्त्रैस्तत्र हि केचन । दारुदारं विदार्यन्ते, क्रकचैः केऽपि दारुणैः ॥ ३ ॥ शूलतूलिकशय्यासु, शाय्यन्ते केऽपि सन्ततम् । असुरैर्वस्त्रवत् केचिदास्फाल्यन्ते शिलातले ॥ ४ ॥ पिपासिताश्च पाय्यन्ते, तप्तत्रपुरसं मुहुः । छायार्थिनो निषाद्यन्ते, चासिपत्रतरोस्तले ॥ ५ ॥ त्रि. पू. १० . नरकेषुष्णशीतेषु चेत् पतेल्लोहपर्वतः । बिलीयेत विशीर्येत तदा भुवमाप्नुवन् ॥ ६ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नारकदुःखान ॥ ३९ ॥
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy