SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Acharya Sh Kaisagersund Samande ७० मोह जैन मुक्त ॥३५॥ 98888888*** 2090828 * ७० मोहः अहं-ममेति मन्त्रोऽयं मोहस्य जगदा-ध्यकृत् । अयमेव हि नः पूर्वः, प्रतिमन्त्रोऽपि मोहजित् ॥१॥ शुद्धात्मद्रव्यमेवाह, शुद्धज्ञानं गुणो मम । नान्योऽहं न ममान्ये, चेत्यदो मोहासमुल्वणम् ॥२॥ यो न मुद्यति लग्नेषु, भावेष्वौदयिकादिषु । आकाशमिव पडून, नाऽसौ पापेन लिप्यते ॥३॥ विकल्पचषकैरात्मा पीतमोहासवो ह्ययम् । भवोच्चतालमुत्तालप्रपञ्चमधिगच्छति ॥४॥ ज्ञान ७१ ममतात्यागभावना विषयैः किं परित्यक्तै-जर्जागर्ति ममता यदि । त्यागात् कञ्चुकमात्रस्य, भुजङ्गो नहि निर्विषः ॥१॥ कष्टेन हि गुणग्राम, प्रगुणी कुरुते मुनिः । ममताराक्षसी सर्व, भक्षयत्येकहेलया ॥२॥ जन्तुकान्तं पशूकत्य, द्रागविद्यौषधिबलात् । उपायैबहुभिः पत्नी, ममता क्रीडयत्यहो ॥३॥ माता पिता मे भ्राता मे, भगिनी वल्लभा च मे। पुत्राः सुता मे मित्राणि, ज्ञातयः संस्तुताश्च मे ॥४॥ जिज्ञासा च विवेकश्व, ममता नाशकावुभौ । अतस्ताभ्यां निगृह्णीया-देनामध्यात्मवैरिणीम् ॥५॥ अ. ४० ममतात्या० ७२ समता वेदा यज्ञाच शास्त्राणि, तपस्तीर्थानि संयमः।समतायास्तुलां नैव, यान्ति सर्वेऽपि मेलिताः॥१॥ वि. उ.११ ग्लो.७२ ********** 22028-28-02 For Private And Personal use only
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy