SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ShriMahavirain ApartmenaKendra www.kobateh.org. Acharyaan Kailasagerul Sya mandi जेनसूक्त ॥३४॥ १६७ आशा ६७ आशा आशैव राक्षसी पुंसामाशैव विषमअरी । आशैव जीर्णमदिरा, धिगाशा सर्वदोषभूः ॥१॥ रात्रिर्गमिष्यति भविष्यति सुप्रभातं, भास्वानुदेष्यति हसिष्यति पङ्कजश्री। एवं विचिन्तयति कोशगते द्विरेके, हा हंत हंत नलिनी गज उज्जहार ॥२॥ अङ्गं गलितं पलितं मुण्डं, दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं, तदपि न मुञ्चत्याशापिण्डम् ॥३॥ चर्पटमञ्जरी (शंकाराचार्य) ग्लो. ४ जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति ज़ीर्यतः। धनाशा जीविताशा च, जीर्यतोऽपि न जीर्यति ॥ ४॥ हितोपदेश दिनयामिन्यौ सायं प्रातः, शिशिरवसन्तौ पुनरायातः कालः क्रीडति गच्छत्यायुः, तदपि न मुश्चत्याशावायुः ॥५॥ मोहमुद्गल (शंकराचार्य) श्लो०१३ आशायाः ये दासास्ते दासाः सर्वलोकस्य । आशा दासी येषां तेषां दासायते लोकः ॥ ६॥ ॥३४॥ भूशय्या भैक्षमशनं, जीर्ण वासो वनं गृहम् । तथापि निःस्पृहस्याहो चक्रिणोऽप्यधिकं सुखम् ॥७॥ ज्ञा. नि. श्लो.७ ६८ रागद्वेषौ ममकाराहंकारा-वेषां मूलं पदद्वयं भवति । रागद्वेषावित्यपि, तस्यैवान्यस्तु पर्यायः॥१॥ प्रशमरति श्लो. ३१ ।। तिष्ठेद्वायुवेदग्निवलेज्जलमपि क्वचित् । तथापि प्रस्तो रागाचै तो भवितुमर्हति ॥२॥ त्रि. पर्व १० श्लो. ३७ For Private And Personal Use Only 聯路路绕绕绕绕柴晓柴柴柴柴榮帶路帶柴柴柴勞勞蒂蒂
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy