SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra जैन सूक्त० ॥२६॥ ******* www.kobatirth.org कालेनादौ शश्वदूर्ध्वदमत्वाद्, विभ्राणोऽपि श्रान्तमुद्रामखिन्नः ॥ ४ ॥ सोऽयं ज्ञेयः पूरुष लोकनामा, षडूद्रव्यात्माऽकृत्रिमोऽनाद्यनन्तः । धर्माधर्माकाशकालात्मसंज्ञैर्द्रव्यैः पूर्णः सर्वतः पुद्गलै ॥५॥ रङ्गस्थानं पुद्गलानां नटानाम्, नानारूपैर्नृत्यतामात्मनां च । कालोद्योगस्वस्वभावादिभावैः, कर्मातोद्यैर्नर्तितानां नियत्या ॥ ६ ॥ एवं लोको भाव्यमानो विविक्त्या, विज्ञानां स्यान् मानसस्थैर्यहेतुः । स्थैर्य प्राप्ते मानसे चात्मनीना, सुप्राप्यैवाध्यात्मसौरव्यप्रसूतिः ॥ ७ ॥ शान्तसुधारसएकादशप्रकाशात् ५६ बोधिदुर्लभभावना यस्माद्विस्मापयितसुमनः स्वर्गसम्पद्विलासाः, प्राप्तोल्लासाः पुनरपि जनिः सत्कुले भूरिभागे । ब्रह्माद्वैतप्रगुणपदवीप्रापकं निःसपत्नम्, तद्दुष्प्रापं भृशमुरुधियः सेव्यतां बोधिरत्नम् ॥ १ ॥ अनादौ निगोदान्धकूपे स्थिताना —-मजस्रं जनुर्मृत्युदुःखार्द्वितानाम् । परीणामशुद्धिः कुतस्तादृशी स्याद्, यया हन्त तस्माद्विनिर्यान्ति जीवः ॥ २ ॥ ततो निर्गतानामपि स्थावरत्वं श्रसत्वं पुनर्दुर्लभं देहभाजाम् । सत्वेऽपि पञ्चाक्षपर्याप्तसंज्ञि - स्थिरायुष्यवदुर्लभं मानुषत्वम् ॥ ३ ॥ तदेतन्मनुष्यत्वमाप्यापि मूढो महामोहमिध्यात्वमायोपगूढः । For Private And Personal Use Only Acharya Shn Kailasagarsuri Gyanmandir बोधिदुर्लम भावना ॥२६॥
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy