SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जैन सूक्त ० ।। २५ ।। 664888364862365 www.kobatirth.org एषां निरोधे विगलद्विरोधे, सर्वात्मना द्राग् यतितव्यमात्मन् ॥ ५ ॥ शान्तसुधारस सप्तमप्रकाशात् ५३ संवरभावना येन येन य इहावरोधः, सम्भवेन्नियतमौपयिकेन । आद्रियस्व विनयोद्यतचेतास्तत्तदान्तरदृशा परिभाव्य ||१|| संयमेन विषयाविरतत्वे, दर्शनेन वितथाभिनिवेशम् । ध्यानमाचप्रथ रौद्रमजस्रम्, चेतसः स्थिरतया च निरुन्ध्याः ॥ २ ॥ क्रोधं क्षान्त्या मार्दवेनाभिमानम्, हन्या मायामार्जवेनोज्ज्वलेन । लोभं वारांराशि रौद्रं निरुध्याः, सन्तोषेण प्रांशुना सेतुनेव ॥ ३ ॥ गुप्तिभिस्तिसृभिरेवमजय्यान् त्रीन् विजित्य तरसाधमयोगान् । साधुसंवरपथे प्रयतेथा, लप्स्यसे हितमनी हितमिद्धम् ||४|| एवं रुद्वेष्वमलहृदयैराश्रवेष्वाप्तवाक्य- श्रद्धाचञ्चत्सितपटपटुः सुप्रतिष्ठानशाली । शुद्धयोगंजवनपवनैः प्रेरितो जीवपोतः, स्रोतस्तीर्त्वा भवजलनिधेर्याति निर्वाणपुर्याम् ॥५॥ शान्त अ. प्रस्तावात् ५४ निर्जराभावना निर्जरा द्वादशधा निरुक्ता, तद्द्द्वादशानां तपसां विभेदात् । हेतु प्रभेदादिह कार्यभेदः, स्वातन्त्र्यतस्त्वेकविधैव सा स्यात् ॥ १ ॥ काष्ठोपलादिरूपाणां, निदानानां विभेदतः । वह्निर्यथैकरूपोऽपि पृथग्रूपो विवक्ष्यते ॥ २ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir संवरभावना ।। २५।।
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy