SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ SM Mahavam A kende www.kobathrtm.org Achan Kailas a nmandi 带带带带带带带路路器游带带带带带带带带带带带带带带 गर्जन्ति दन्तिनिवहास्तरलास्तुरङ्गाः, संमीलने नयनयोन हि किञ्चिदस्ति ॥ ७॥ वै. श्लो. ४३ अनित्यं यौवनं रूपं, जीवितं द्रव्यसंचयः । आरोग्यं प्रियसंवासो, गृध्येत्तत्र न पण्डितः ॥८॥ म. शा. अ.२०३ श्लो.४ इन्द्रचापसमा भोगाः, संपदो जलदोपमाः। यौवनं जलरेखेव, सर्वमेतदशाश्वतम् ॥९॥ तत्वामृत श्लो० १५२ जीवितं विद्युता तुल्यं, संयोगाः स्वमसनिभाः । सन्ध्यारागसमः स्नेहः, शरीरं तृणबिन्दुवत् ॥१०॥ त. श्लो. १५१ सर्वे क्षयान्ता निचया, पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता, मरणान्तं हि जीवितम् ॥ ११ ॥ यौवनं जीवितं चित्तं, छाया लक्ष्मीश्च स्वामिता। चञ्चलानि षडेतानि, ज्ञात्वा धर्मरतो भवेत् ॥ १२॥ इत्यनित्यं जगवृत्तं, स्थिरचित्तः प्रतिक्षणम् । तृष्णा कृष्णाहिमन्त्राय निर्ममत्वाय चिन्तयेत् ॥१३।। यो. प्र.४ ग्लो.६६ ४७ अशरणभावना ये षट्खण्डमहीमहीनतरसा निर्जित्य वनाजिरे, ये च स्वर्गभुजो भुजोर्जितमदा मेदुर्मुदा मेदुराः । तेऽपि कूरकृतान्तवकारदनैर्निर्दल्यमाना हठा-दत्राणाः शरणाय हा दश दिशः प्रेक्षन्त दीनाननाः ॥१॥ तावदेव मदविभ्रममाली, तावदेव गुणगौरवशाली । यावदक्षमकृतान्तकटाक्षे नैक्षितो विशरणो नरकीटः॥२॥ प्रतापैव्यापन्नं गलितमथ तेजोभिरुदितै-तिं धैर्योद्योगैः श्लथितमथ पुष्टेन वपुषा । प्रवृत्तं तद्न्यग्रहणविषये बान्धवजनैर्जने कीनाशेन प्रसभमुपनीते निजवशम् ॥ ३॥ शा. द्वि. प्र. अहनि अहनि भूतानि गच्छन्ति यममन्दिरम् । शेषाः स्थिरत्वमिच्छन्ति किमाश्चर्यमतः परम् ॥४॥ 陈泰藥藥黎黎黎黎黎張張密密聯際染器张密器 For Private And Personal Use Only
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy