SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Sa an kan Acharya Kagers Samandie जैन मुक्त ॥२०॥ 陈晓陈张密密密的婆婆參密婆婆發夢密密密密制 ३४ दिशापरिमाणम् दिशापरि माणम् दशस्वपि कृता दिक्षु, यत्र सीमा न लङ्घयते । ख्यातं दिग्विरतिरिति, प्रथमं तद् गुणव्रतम् ॥१॥ यो. ह. प्र.श्लो.१ जगदाक्रममाणस्य, प्रसरल्लोभवारिधेः । स्खलनं विदधे तेन, येन दिम्बिरतिः कृता ।। २॥ यो.त. प्र.श्लो. ३ चराचराणां जीवानां, विमर्दननिवर्तनात् । तप्तायोगोलकल्पस्य, सद्बतं गृहिणोऽप्यदः ॥३॥ यो. उ. प्र. श्लो. २ ३५ भोगोपभोगविरमणम् भोगोपभोगयोः संख्या, शक्त्या यत्र विधीयते । भोगोपभोगमानं तद्, द्वैतीयिकं गुणवतम् ॥१॥ यो.शा.पृ.१५७'लो.४/ सकृदेव भुज्यते यः, स भोगोऽन्ननगादिकः । पुनः पुनः पुनर्नोग्य, उपभोगोऽङ्गनादिकः ॥ २ ॥ __३६ अभक्ष्यत्यागः अनन्तकायसन्धाने बहु बीजं चाभक्ष्यकम् । आमगोरसमिश्रंच, द्विदलं सूक्ष्मसत्त्वजम् ।। उ. प्रा. भा. २ पृ. ५१ तुच्छफलं च वन्ताकं, रसेन चलित तथा । अज्ञातफलमेतानि, ह्यभक्ष्याणि द्वाविंशतिः ॥२॥ उ. प्रा. मा.२ पृ.५२ रसैश्चलितं निःस्वादं दूधक्षणां योनिस्थानकम । पर्युषितं कुत्सितानं भक्षणादुःखमासदेत् ॥३॥ उ. प्रा. भा.२ पृ.५३ . मचं मांस नवनीतं मधूदुम्बरपञ्चकम् । अनन्तकायमज्ञातफलं. रात्रौ च भोजनम् ॥४॥ यो.तृ.प्र. श्लो. ६ आमगोरससम्पृक्तं द्विदलं पुष्पितोदनम् । दध्यहतियातीतं, कुथितानं च वर्जयेत् ।। ५॥ यो. उ. प्र. लो. ७ For Private And Personal Use Only 整体感染染率染体带张密密体制
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy