SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra ********** www.kobatirth.org अभृतोद्भावनं चाद्यं द्वितीयं भूतनिह्नवम् । अर्थान्तरं तृतीयं च गर्दा नाम चतुर्थकम् ॥ २ ॥ एतच्चतुर्विधासत्यं श्वश्रादिदुःखहेतुकम् । ज्ञात्वाऽनृतं व्रतं ग्राह्यं येनास्ति सौख्यवैभवम् ||३|| उ० स्त० ६, व्या० ७६ सूक्ष्मवादरभेदाभ्यां मृषावादं द्विधा स्मृतम् । तीव्रसंकल्पजं स्थूल सूक्ष्मं हास्यादिसंभवम् ॥४॥ उ०स्त. ६, व्या० ७५ कन्या - गो-भूम्यलीकानि, न्यासापहरणं तथा । कूटसाक्ष्यं चपश्चेति, स्थूलासत्यानि संत्यजेत् ॥५॥ त्रि० पर्व १ स० ३ श्लोक ६३१ सर्वलोकविरुद्धं यद्, यद् विश्वसितवातकम् । यद्विपक्षच पुण्यस्य, न वदेत् तदसूनृतम् ॥ ६॥ यो० द्वि० प्र० श्लो० ५५ एकत्रासत्य पापं पापं निःशेषमन्यतः । द्वयोस्तुलाविधृतयोरोद्यमेवातिरिच्यते ॥७॥ यो. द्वि० प्र० श्लोक ६४ धर्महानिरविश्वासो, देहार्थव्यसनं तथा । असत्यभाषिणां निन्दा, दुर्गतिवोपजायते ॥ ८॥ उ० सू० प्र० अ० २४ असत्यवक्तुर्भुवि पक्षपातं कुर्यान्न विद्वान् किल सङ्कटेऽपि । तेन ध्रुवं हि वसुराजवत्स, इहापवादं नरकं परत्र ॥ १४ ॥ हिगुल प्रक० मृपावादप्रक्रम श्लोक ४ २१ उत्सूत्रवचनम् अविकिया वरमक, उस्सुयत्रयणं वयंति सब्वष्णू । जम्हा पायच्छित्तं, अकए गुरुअं कए लहुअं ॥ १ ॥ आणाभंगं दद्धुं मज्झत्था ठिंति जे तुसिणिआ य । अविहिअणुमोयणाए तेसिंपि य होड़ वयलेवो ||२|| सु० पृ० २४३ For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy