SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ShiMahayeJainrachanaKendra Achan Kailas a nmandi १० महानतानि प्राणातिपातं नो कुन , कर्मवन्धनिवन्धनम् । स्वगाणान् परप्रागपरित्राणागे भवेत् ।। १ ॥ न मृा जातु भाषेत, तु भाका माम् । पापीडा पक्तिमात्मपीडामिवांना ॥२॥ अदर्श नाददीतार्थ नाचणगोपगं नृणाम् । अहिहका नेपां, वध एव को भवेत् ॥३॥ मैथुन न विदध्याच्च, बहुजीयोपाईकम् । अव कुर्यात् नयात्रः, परब्रमनिवन्याम् ॥ ४ ॥ परिग्रहं न कुर्याच्च, पबिशेन हि । गौखिाधिकभारेग, विधुरो निपतत्ययः ॥ ५ ॥ एतान् प्राणातिपागाईन् , सुक्ष्मांन्त्यक्तुं न चेत्क्षमाः । त्यजेयु दरांस्तर्हि, सूक्ष्मल्यागेऽनुरागिणः ॥ ६ ॥ त्रि. म. दे. ११ पञ्च समितयः ईर्याभापैपणाऽऽदाननिक्षेपोत्सर्गसंशिकाः । पञ्चाहुः समिती स्तिस्रो गुप्ती स्त्रियोगनिमहात् ॥१॥ यो. प्र. १ श्लो. ३५ लोकातिवाहिते मार्गे, चुम्बिते भास्वदंशुभिः । जन्तुरक्षार्थमालोक्य, गतिरीर्या मता सताम् ॥२॥ यो. प्र.१ श्लो. ३६ अवयत्यागतः सर्वजनीन मितभाषणम् । प्रिया बापमानां सा, भाषासमितिरुच्यते ॥ ३॥ यो. प्र. १ श्लो. ३७ । द्विचत्वारिंशता भिक्षादोपैनित्यमदृषितम् । मुनिर्यदन्नमादत्ते, सैषणा समितिर्मता ॥ ४ ॥ यो. प्र. १ श्लो. ३८ (प्र.स.) आसनादीनि संवीक्ष्य, प्रतिलिख्य च यत्नतः। गृहीयानिक्षिपेद्वा यत् , साऽऽदानसमितिः स्मृता ॥५॥ यो. प्र. ४-३९ कफमूत्रमलप्राय, निर्जन्तुजगतीतले । यत्नाबदुत्सृजेत्साधुः, सोत्सर्गसमितिभवेत् ॥ ६॥ यो. प्र. १ श्लो. ४० For Private And Personal Use Only र
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy