SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kagera Sanmandi जेन रक्त ॥७॥ धर्म ५ 82**8882HREER दश लक्षणानि धर्मस्य, ये विप्राः समधीयते : अधीत्य चानुवर्तन्ते, ते यान्ति परमां गतिम् ॥१५॥ मनुस्मृति अ०६ श्लो० ९२, ९३ दानं सुपात्रे विशदं च शीलं, तपो विचित्रं शुभभावना च । भवार्णवोत्तारणयानपात्रं, धर्म चतुर्धा मुनयो वदन्ति ॥१६।। उपदेशप्रासाद (भाषांतर), भाग ४, पृ० ५३ (प्र. स.) दुर्गतिप्रपतजन्तुधारणाद्धर्म उच्यते । दानशीलतपोभावमेदात् स तु चतुर्विधः ॥१७॥ त्रि० ५०१, स०१श्लो० १५२ क्षणे हि समतिक्रान्ते, सद्धर्मपरिवर्जिते । आत्मानं मुषितं मन्ये, कषायेन्द्रियतस्करैः ॥१८॥ तत्वामृत श्लो०६० मृता नैव मृतास्तेत्र, ये नरा धर्मकारिणः । जीवन्तोऽपि मृतास्ते वै, ये नराः पापकारिणः॥१९॥ तत्त्वामृत श्लो० ६३ धर्मस्य दुर्लभो बाता, सम्यग्वक्ता ततोऽपि च । श्रोता ततोऽपि श्रद्धावान् कर्ता कोऽपि ततः सुधीन॥ २०॥ दुःखं पापात् सुखं धर्माद , सर्वशास्त्रेषु संस्थिति। न कर्तव्यमतः पाप कर्तव्यो धर्मसच्यः॥२१॥ शा०स०स०१ सो०३ धर्मस्य फलमिच्छन्ति, धर्म नेच्छन्ति मानवाः । फलं पापस्य नेच्छन्ति, पापं, कुर्वन्ति सादराः ॥ २२॥ ते धत्तरतरं वपन्ति भवने प्रोन्मूल्य कल्पद्रुम, चिन्तारत्नमपास्य काचशकलं स्वीकुर्वते ते जडाः। विक्रीय द्विरदं गिरीन्द्रसदृशं क्रीणन्ति ते रासभं, ये लब्धं परिहत्य धर्ममधमा धावन्ति भोगाशया ॥२३॥ सिम्लो०३ अनन्तदुःखः संसारो मोक्षोऽनन्तसुखः पुनः। तयोस्त्यागपरिप्राप्तिहेतुर्धर्म विनान हि ॥२४॥ त्रि पर्व १,०२३, लो०२० न हिंस्यात् सर्वभूतानि, नानृतं वा वदेत् क्वचित् । नाहितं नाप्रियं ब्रूयान्न स्तेनः स्यात् कथयन ।। २५ ॥ बराहपुराण अ०१६, पृ०५५३ ***22*28-29888888888889921 210*22090-98883% For Private And Personal use only
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy