SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavam na Kendra www.kobathrtm.org Acharya Sinn Kal y andit कुदेव ३ ये सीसाहनादिरागाइकल विताः । निहााहपरास्ते देवाः ग्युन हुक्तये ॥१॥ यो० प्र० २, "लो० ४६ सरागोऽपि हि देवश्चेद् गुरुरब्रह्मचार्यपि। कृपाहीनोऽपि धर्मः स्यात् , कष्ट नष्ट हहा ! जगत् ॥५॥ यो प्रलो०१४ गुरु ४ 除操盤杂黎埃些长張保柴柴柴燃密黎黎黎黎奉举步獎 8888888888882-*-*-8888888 "गु" शब्दस्त्वन्धकारः स्याद् "ह" शब्दस्तनिवारकः । अन्धकारनिरोधित्याद्गुरुरित्यभिधीयते ॥१॥ धर्मज्ञो धर्मकर्ता च, सदा धर्मपरायणः । सन्वेभ्यःसर्वशास्त्रार्थदेशकोगुरुरुच्यते ॥२॥ कु० पृ० ५१ (प्र. स.) महाबतधरा धीरा भक्ष्यमात्रीपजीविनः । सामायिकस्था धर्मोपदेशका गुरखो मताः ॥३॥ अजितनाथचरित्रे. एकमप्यक्षरं यस्तु, गुरुः शिष्ये निवेदयेत् । पृथिव्यां नास्ति तव्यं यद्दचा ह्यनृणी भवेत् ॥ ४ ॥ एकाक्षरप्रदातारं, यो गुरुं नाभिमन्यते । शुनीयोनिशतं गत्वा, चाण्डालेष्वपि जायते॥५॥अत्रि० अ०१श्लो० ९,१० विना गुरुभ्यो गुणनीरधिम्यो, जानाति धर्म न विचक्षणोऽपि । यथार्थसार्थ गुरुलोचनोऽपि, दीपं विना पश्यति नान्धकारे ॥६॥ कुमारपालप्रबंध पृ०४६ (आत्मा० स०) For Private And Personal use only
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy