SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जैनसूक्त ० * ॥६४॥ www.kobarth.org कर्मानुगो गच्छति जीव एकः । ९२ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । ९३ गुणाः सर्वे विवेकतः । ९४ कीर्तिर्यस्य सजीवति । ९५ न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते । ९६ अतृणे पतितो वह्निः स्वयमेवोपशाम्यति । ९७ मूलं हि संसारतरोः कषायाः । ९८ कषायमुक्तिः किल मुक्तिरेव । ९९ कषायमुक्तः परमः स योगी । १०० शरीरं व्याधिमन्दिरम् । १०१ मूलं हि जीवितम् । १०२ क्षीणे पुण्ये वृथा बलम् । १०३ अजीर्णे भोजनं विषम् । १०४ हार्थी दोषाण पश्यति । १०५ मूलं नास्ति कुतः शाखा १ १०६ अपुत्रस्य गृहं शून्यं । १०७ अमोघं देवदर्शनम् । १०८ बुद्धिर्विपद्वारिणी । १०९ ननक्षपग्रामे, रजकः किं करिष्यति १ ११० आजीवितं तीर्थमिवोत्तमानाम् । १११ अल्पतोयश्चलति कुम्भः । ११२ आहारे व्यवहारे च स्पष्टवक्ता सुखी भवेत् । ११३ आत्मवत्सर्वभूतेषु यः पश्यति स पश्यति । ११४ विवेकहीनः पशुभिः समानः ११५ उद्योगः पुरुषलक्षणम् । ११६ मुंडे मुंडे मतिर्भिना । ११७ चंदनं न वने वने । ११८ यथा राजा तथा प्रजा । ११९ यथा बीजं तथांकुरः । १२० प्रणामांतः सतां कोपः । १२१ राजा मित्रं केन दृष्टं श्रुतं वा । १२२ विनवे शिष्यपरीक्षा । १२३ विद्या विनयेन शोभते । १२४ उत्तमा आत्मना ख्याताः । १२५ न संतोषात्परं सुखम् । १२६ गतानुगतिको लोकः, न लोको परमार्थिकः । १२७ याचको याचकं दृष्ट्वा श्वानवत्धुर्धुरायते । १२८ कन्याराशिस्थितो नित्यं, जामाता दशमो ग्रहः । १२९ दुस्त्यजं दंभसेवनम् | १३० षट्कर्णो भिद्यते मंत्रः । १३१ यत्र चात्मसुखं नास्ति न तत्र दिवसं वसेत् । १३२ विद्यारूपं कुरूपानां, क्षमारूपं तपस्विनाम् । १३३ निःस्पृहस्य तृणं जगत् । १३४ बहुरत्ना वसुंधरा । १३५ संमिलने नयनयोर्नहि किंचिदस्ति । १३६ श्रेयांसि बहुविनानि । १३७ पिष्टस्य पेषणं नास्ति, घृष्टस्य घर्षणं नहि । १३८ शुष्कं काष्ठं च मूर्खाश्र, भज्यन्ते न नमति च । १३९ विषादप्यमृतं ग्राह्यम् । १४० सर्वत्र वायसाः कृष्णा, सर्वत्र हरिताः शुकाः । १४१ सरलता For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सुभाषित रत्नखंड ॥ ६४ ॥
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy