SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ShiMahayeJainrachanaKendra Acham Ka mandi 柴柴柴柴柴泰泰泰泰泰泰张器際泰拳泰拳拳泰拳张忠 आकारैरिङ्गितर्गत्या, चेष्टया भाषणेन च । नेत्रवक्त्रविकारैश्च, लक्ष्यतेऽतर्गतं मनः ॥ २०॥ सू० पृ० ३४ कोदारेण विदारिता वसुमती पश्चात् खरारोहण, तत्पापिष्टकुलालपादहननं दण्डेन चक्रभ्रमम् । दत्वा छेदनताडनं च दहनं सर्व विसोढं मया । ग्राम्यस्त्रीकरटंकणं बहुकृतं तन्नोऽपि दुःखं महत् ॥२१॥ परस्पृहा महादुःखं, निःस्पृहत्वं महासुखम् । एतदुक्तं समत्वेन, लक्षणं सुखदुःखयोः ॥२२॥ उत्कृष्टाद् देशविरतेः स्थानात्सर्वजघन्यकम् । स्थानं सर्वविरतेरनन्तगुणतोऽधिकम् ॥ २३ ॥ अल्पानामवि वस्तूना, संहतिः कार्यसाधिका । तृणैविधीयते रज्जुर्बभ्यन्ते मत्तदन्तिनः ॥ २४ ॥ न्यक्कारयोग्योन हि कोपिलोको, दुर्वृत्तता किन्तु तदीयपात्रम् । सत्योपदेशेन विनाश्य तां तु प्रेमैव सर्वेषु तनोतु विद्वान् ॥२५॥ ज्ञानी विनीतःसुभगः सुशीलः, प्रभुत्ववान् न्यायपथप्रवृत्तः। त्यागी धनाढ्यःप्रशमी समर्थः, पश्चाप्यमीभूमिषु कल्पवृक्षाः॥२६॥ यौवने विषयेभ्योऽसौ यथा युत्तिष्ठते भी क्व तथो एत्तिष्ठते चेन्मुक्त्यै, किं हि न्यूनं तदा भवेत् ॥ २७॥ पढमं पोरिसिं सज्झाय, बीय झाणं झियायई । तइयाए भिक्खायरियं, पुणो चउत्थीइ सज्झाय ॥२८ ॥ उ. प. गा.१२ पुढवी आउक्काए तेऊ वाऊ वणस्सइ तसाणं । पडिलेहणापमत्तो छहँपि विराहओ होइ ॥ २९॥ उ. प. गा.३० राजदण्डभयात्पापं, नाचरत्यधमो जनः । परलोकभयान्मध्यः, स्वभावादेव चोत्तमः ॥ ३० ॥ सु. स. पू.१५ चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमान सशाब्दम्, तद्वैत पारमर्षः सहितमुपमया तत्त्रय चाक्षपादः। अर्थापत्या प्रभाकृत् वदति तदखिलं मन्यते भट्ट एतत् , साभाव द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥३१॥ पृ.२४७ सर्वत्र सर्वस्य सदा प्रवृत्तिर्दुःखस्य नाशाय सुखस्य हेतोः । 弟亲亲亲亲亲帝密密帝孫孝亲亲亲亲亲亲亲法蒂蒂蒂 For Private And Personal use only
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy