SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Acharya Gyamandit आश्रयः जैन सूक्त ॥४५॥ 港张密密染整整港茶臺茶婆婆婆麼密密密陈晓带来涨涨 विपरीतास्तु धर्मस्य, एत एवोदिता बुधैः । एतेषु सततं यत्नः, सम्यकार्यः सुखैषिणा ॥३॥ शास्त्र० श्लो. ४-५ अत्युग्रपुण्यपापानामिहैब फलमाप्यते । त्रिभिषैखिभिर्मासैखिभिः पक्षैस्त्रिभिर्दिनैः ॥ ४ ॥ सू० अ० श्लो. ५ १०२ आश्रवः मनोवाकायकर्माणि, योगाः कर्म शुभाशुभम् । यदाश्रवन्ति जन्तूनामाश्रवास्तेन कीर्तिताः॥१॥ यो० प्र० श्लो. ७४ कषाया विषया योगाः प्रमादाविरती तथा। मिथ्यात्वमातरौद्रे चेत्यशुभं प्रतिहेतवः ॥२॥ यो० प्र०४, श्लो. ७८ १०३ संवरः सर्वेषामाश्रवाणां तु, निरोधः संवरः स्मृतः । स पुनर्भिद्यते द्वेधा, द्रव्यभावविभेदतः ॥ १॥ यो० प्र० श्लो. ७९ यः कर्मपुद्गलादानच्छेदः स द्रव्यसंबरः । भवहेतुक्रियात्यागः स पुनर्भावसंवरः ॥३॥ यो० प्र० ४ श्लो. ८० १०४ निर्जरा सदोषमपि दीप्तेन, सुवर्ण वहिना यथा । तपोऽग्निना तप्यमानस्तथा जीवो विशुध्यति ॥१॥ यो. प्र. ४ श्लो. ८८ | ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनाम् । कर्मणां फलवत् पाको यदुपायात् स्वतोऽपि हि ॥२॥ यो. प्र. ४ श्लो.८७ संसारवीजभूतानां, कर्मणां जरणादिह । निर्जरा सा स्मृता द्वेधा, सकामा कामवर्जिता ॥३॥ यो० प्र०४श्लो. ८६ 12 अकामनिर्जरारूपात्, पुण्याजन्तोः प्रजायते । स्थावरत्वात् त्रसत्वं वा, तिर्यक्त्वं वा कवचन ॥५॥ यो. प्र. ग्लो. १०७ 命带带带带带帝帝帝弗带带带带带部亲亲带带带带帝 ॥४५॥ For Private And Personal Use Only
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy