SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ SM Mahavam A kende www.kobateh.org. Acham Ka mandi ९९ विद्या जेन सक्त ॥४४॥ 10820208**2 2 ****** प्रज्ञाङ्गना सदा सेव्या, पुरुषेण सुखावहा । हेयोपादेयतत्त्वज्ञा, या रता सर्वकर्मणि ॥ २॥ त. लो. २६० सा प्रज्ञा या शमे याति, विनियोगपरा हिता । शेषा हि निर्दया प्रज्ञा, कर्मोपार्जनकारिणी ॥३॥ त. श्लो० २५९ जीवन्ति शतशः प्राज्ञाः, प्रज्ञया वित्तसमये । न हि प्रज्ञाक्षये कश्चिद् वित्ते सत्यपि जीवति ॥४॥ध.प्र.प,१८ आ.स अभ्यासेन क्रियाः सर्वा, अभ्यासात् सकलाकलाः । अभ्यासाद् ध्यानमौनादि, किमग्यासस्य दुष्करम् ।।५॥ श्रा. पृ.३८ यस्य नास्ति स्वयं प्रज्ञा, शास्त्रं तस्य करोति किम् ? । लोचनाभ्यां विहीनस्य, दर्पणः किं करिष्यति ? ॥६॥चा.अ.१० श्लो.९ न निर्मिता केन न दृष्टपूर्वा, न श्रूयते हेममयी कुरङ्गी । तथाऽपि तृष्णा रघुनन्दनस्य, विनाशकाले विपरीतबुद्धिः ॥७॥ असम्भवं हेममृगस्य जन्म, तथाऽपि रामो लुलुमे मृगाय । प्रायः समापनविपत्तिकाले, धियोऽपि पुंसां मलिनी भवन्ति ॥ ८॥ हितोपदेश, मित्रलाभ श्लो. २८ ।। शुश्रूषा श्रवणं चैव, ग्रहणं धारणं तथा । ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥९॥ यो. पृ० ५३ (प्र० स०) ९९ विद्या गतेऽपि वयसि प्राधा, विद्या सर्वात्मना भृशम् । यदीह फलदा न स्यात् , सुलभा सान्यजन्मनि ॥१॥ सन्तोषस्त्रिषु कर्तव्यः, स्वदारे भोजने धने । त्रिषु चैव न कर्तव्यो, दाने चाध्ययने तपे ॥२॥ आरोग्यबुद्धिविनयोद्यमशास्त्ररागाः, पञ्चान्तराः पठनसिद्धगुणा भवन्ति । आचार्यपुस्तकनिवाससहायद्रव्यं, बाद्याश्च पञ्च पठन परिवर्द्धयन्ति ॥३॥ 黎黎黎黎泰泰拳泰拳盤拳樂恭恭恭恭举奉孝泰拳拳柴柴 ॥४४॥ ****** For Private And Personal use only
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy