SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भरच. ३६०. सं० १४३- वर्षे माव........२ सोमे................ ....................श्रीचंद्रप्रपत्रिबं....................श्रीहरिप्रभसूरिपट्टे श्री............घोषसूरिभिः ॥ ३६१. सं० १४८९ आ० शु० ८ आमलेसरवासिश्रीश्रीमालज्ञा • व्य० पीमजीमा० राणीसुतया लाहूनाम्न्या श्रीशांतिनाथबिंब कारितं प्रति० तपाश्रीसोमसुंदरसूरिभिः ॥ १६२. सं० १.......वर्षे माधवदि ५ श्रीश्रीमालश्रे० कुंदलपुत्रश्रे. पाल्हा..........................श्रीपार्श्वनाथवि प्रति. पिप्पलाचार्यश्रीधर्मचंद्रसूरिभिः ॥ ३६३. स्वस्तिश्री संवत् १६०३ वर्षे वैशाखशुदि ५ दिने आमथडावास्तव्यमं० नरसिंगभार्यानामलदेपुत्रमाणाकेन निजश्रेयसे श्रीपार्श्वनाथबिंब कारित प्रतिष्ठितं तपागच्छे श्रीसोमविमलसूरिभिः ॥ श्रीपद्मप्रभजिनालय(घरदेहरासर ). ३६४. सं० १९४७ वर्षे वैशाखशु० ३ सोमे श्रीगंधारवास्तव्य श्रीश्रीमालज्ञा० ठ० महिराजसु० ठ० सहिसाभा० सा० माईआमा० सूदीसुतावनीदेनाम्न्या स्वश्रेयोऽर्थ श्रीसंभवनाथचतुर्विंशतिपट्टः का० प्र० श्रीवृद्धतपापक्षे भ० श्रीश्रीधर्मरत्नसूरिभिः ॥ ३६५. सं० १५४२ वर्षे वैशाखशु० १० गुरौ श्रीश्रीमालज्ञा० वि० महुणा भा० माणिकिदेपु० जगाभा० रूडीसु० जइताभा० परवूसु० धना भा०रूपाइ स्वश्रेयोऽर्थ श्रीशीतलविंबं का० प्र० श्रीअंच. श्रीसिद्धांतसागरमूरिभिः श्रीसंघेन गंधारमंदिरे ॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy