SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८ वडोदरा. ३९. सं० १६१६ वर्षे वै० शु० १० खौ श्रीमरघाईश्रेयोऽ श्री सुमतिनाथवि का० प्र० श्रीतपागच्छे श्रीविजयदानसूरिभिः । Acharya Shri Kailassagarsuri Gyanmandir ४०. सं० १४४५ वर्षे का० व० ११ a प्राग्वाटज्ञा० महं० सलषा भा० सलषणदे सु० मं० भादाकेन श्रीआंचलिक श्रीमेरुतुंगसूरीणामुपदेशेन आत्मश्रेयसे श्रीपाश्वनाथवि का० प्र० श्रीसूरिभिः । ४१. सं० ....८०२ नी० म०सु०५ वा भोमे ऋषभदेवजी प्रतिष्ठा भ० हेमसूरि ४२. सं० १३६३ वर्षे वै० शु० ९ बुधे गूजर श्रेष्ठिनइता सु० आल्हण सा० ० भ्रातृआमसाहेन श्रीपाश्वनाथचित्रं का० प्र० श्री सूरिभिः । ४३. सं० १४६८ वर्षे वैशाख शु० ३ गुरौ प्राग्वाटखं०] मं. सामंत भा० ऊमल पु० मं० धर्मसीह भा० धर्मादे पु० मं. राउल बडूयाभ्यां श्रीशांतिनाथस्य बिंबं पंचतीर्थीरूपं श्रीमेरुतुंगसरीणामुपदेशेन का० प्र० श्रीसूरिभिः । ४४. सं० १९६६ वर्षे माहवदि २ खौ ओशवालज्ञा • छाजहडगोत्रे सा० हरषा भा० संपूरी सु० सा. वरजांग भा० पारवती सु० हेमा कला हचा सोढा श्रीवासुपूज्यबिंब का० प्र० श्रीपल्लीबालगच्छे भ० उद्योतनसूरिभिः कमरगिरिस्थाने । ४५. सं० १५४३ व० वै० शु. ३ दिने श्रीश्रीमालज्ञा० मं० अदा भा० वीडू सु० बच्छराज भा० हूताईनाम्न्या श्रीआदिना थबिंबं का० प्र० श्रीवृद्धतपाश्री उदयसागरसूरिभिः । श्रीगंधार मंदिरे || ४६. सं० १५०५ वामईयाप्राग्वाटदो० सांगाभा ० सिंगारदे पु० शिवाभार्यया श्र० दूदादेवलदेपुत्र्या घरपूनाम्या पु० नाथाश्रेयसे श्रीआदिनाथबिंबं का० प्र० तपागच्छे श्रीजय चंद्रसूरिराजै; । For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy