SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खंभात. AVARNAVAJANANANAVANAV R Aaway .... १०६५. संवत् १९९३ वर्षे माघशुदि १२ शनौ श्रीधंधूकानगरे श्रीश्रीवंशे महं. नगाभा० मानूपु० महं० धीरासुश्रावकेण भा० माल्हूसु० महं कामासहितेन स्वश्रेयोऽथ श्रीशीतलनाथबिंब कारतं. प्रतिष्ठितं श्रीपीपलगच्छे श्रीधर्मवल्लभसूरिमिः ॥ १०६६. सं० १९६९ वर्षे ज्येष्ठमासे शुक्लपक्षे त्रयोदशीतिथौ भौमवारे श्रीमालीजातीयलघुशाखीयसा० हादाभा० हेमादेपु० सा० बलिराजेन भा० षीमाईपु० जयचंदयुतेन स्वश्रेयसे श्रीवासुपूज्यबिंब कारित प्रतिष्ठितं श्रीकोरंटगच्छे भट्टारकनीनन्नसूरिभिः श्रीस्तभतीर्थनगरे ॥ १०६७. सं० १४८६ वर्षे वै० शु० ३ श्रीश्रीमालज्ञातीय व्य० डूंगरसीमा० गोमतिसुतगंधूभा० लाडूनाम्न्या स्वश्रेयसे श्रीधर्मनाथबिंब श्रीपूर्णिमापक्षे श्रीश्रीश्रीगुणसागरसूरीणामुपदेशेन कारितं प्रतिष्ठितं विधिना ॥ १०६८. सं० १३९२(३) माधवदि ११ शुक्रे प्राग्वाटज्ञातीयठ० अजयसीहेन सुतकेसवश्रेयोऽथ श्रीनेमिनाथवि कारित प्रति० श्रीचैत्रगच्छे श्रीपद्मदेवसूरिपट्टे श्रीमानदेवसूरिभिः ॥ -- १०६९, संवत् १५६१ वर्षे वै० वदि ८ उकेशज्ञातीयता० जिणीयाभार्या जालणदेसुतसा० षीमाकेन भ्रातृवेलाहाथीफनादिकुटुंबयुतेन स्वपितृनामेन कुटुंबश्रेयोऽथ श्रीआदिनाथवि कारित प्रतिष्ठितं साधुपूर्णिमापक्षे श्रीउदयचंद्रसूरिभिः कडीग्रामवास्तव्यः ॥ १०७०. संवत् १६०० वष ज्येष्ठशुदि ३ शनौ श्रीमालज्ञातीयलघुशाखायां सा०जीवाभार्या रमाईपुत्रसा० सहिसकिरणभार्याललितादेपुत्रीमनाईसुश्राविकया श्रीअंचलगच्छे श्रीगुणनिधानसूरीणामुषदेशेन श्रीसुमतिनाथबिंब कारित प्रतिष्ठित च श्रीसंघेन ॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy