SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेख संग्रह. १७५ दत्तनाम्ना श्रेयोऽर्थ श्रीकुंथुनाथमुख्यदेवयुतः चतुर्विंशतिजिनपट्टः कास्तिः प्रति० श्रीऊकेशगच्छे श्रीकक्कसूरिभिः || ९७२. संवत् १५१२ वर्षे मात्रवदि ५ सोमे श्रीस्तंभतीर्थवास्तन्यश्री ओसवालज्ञातीय सो० नरसिंगभा० नागलदेसुतसो ० शिपरभा० हर्षुसुतसो० सहसकिरणसो० पोमसीहाभ्यां श्रीअभिनंदनमूलनायक युतचतुर्विंशतिपट्टः कारितः प्रतिष्ठितः श्रीसुविहितसूरिभिः ॥ ९७३. संवत् १६७७ वर्षे मार्गशीर्षसित ५ रविवासरे स्तंभतीर्थे वृद्धशाखीय ओसवालज्ञातीयदो० मांईयासुतदो० हीराभार्यावा ० हर्षमदेसुतया सा० मेघभार्यामयगलदेसुतसा० सहसराजभायर्या बा० फूलानाग्न्या स्वश्रेयोऽर्य श्रीशीतलनाथजिनबिंचं स्वप्रतिष्ठायां प्रतिष्ठापितं प्रतिष्ठितं च तपागच्छालंकारभ० श्रीविजयसेन सूरीश्वर पट्टालंकारभ० श्रीविजयदेवसूरिभिः जीयादाचंद्रार्कः ॥ ९७४. सं. १५३० वर्षे माघशुदि ५ सोमे श्रीश्रीमालज्ञातीय श्रेष्ठिगणपतिभार्यात्रासूसुतवस्ताकेन पितृमातृनिमित्तं आत्मश्रेयोse श्रीचंद्रप्रभस्वामिबिंबं कारापितं श्रीपूर्णिमापक्षे श्रीवीरप्रभसूरिपट्टे श्रीकमलप्रभसूरिणा प्रतिष्ठितं विधिभि: षडहलग्रामे || २७५. संवत् १९१७ वर्षे वैशाखशुक्लपक्षे प्राग्वाटज्ञातीयश्रे० बादामा० मनीसुतश्रे० नाथाकेन भा० माहादिकुटुंबयुतेन निजश्रेयसे श्री मुनिसुव्रतस्वामिनिं कारितं प्रतिष्ठितं तपागच्छनायकश्रीरत्नशेखरसूरिभिः श्री अहमदाबादनगरे || ९७६. संवत् १९०८ वर्षे वैशाखशु०३ श्रीश्रीमालज्ञातीयसा ० नागसीभा० जासूसुतवाछाकेन मार्याअमकुसुतश्रीरंगप्रतापसीयुतेन स्वयोऽर्थ श्रीश्रेयांसनाथवित्रं कारितं प्रतिष्ठितं श्रीसूरिभिः खंभाइतवास्तव्यः ॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy