SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. PARAAKAAMAnn. KARNiranoramati amarnnarrantie.antertainment सहितेन पूर्वन पुण्यार्थ श्रीश्रेयांसवित्रं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीनिनचंद्रसूरिभिः ॥ ९४०. संव० १५३० वर्षे वैशाखशु० ३ उपकेशज्ञातीय गोवर्द्धनगोत्रे साहमूलाभार्यामूजीसुतशवाप्रथमभार्यासोनलदेनिमित्तं त पुत्रदेवा अपरभार्याकुंअरिपुत्र नगराजपौत्रछाजूयुतेन श्रीअभिनंदनवित्र का० प्र० श्रीउपकेशगच्छे ककुदाचार्यसंताने श्रीदेवगुप्तिसूरिभिः श्रीपत्तने ॥ ९४१. सं० १४२९ वर्षे माघवदि ७ सोमे श्रीमालज्ञातीय उ० कुरसीहभार्या आल्हणदेव्या सुतावानूश्रेयसे श्रीआदिनाथविवं कारितं श्रीपू० श्रीगुणभद्रसूरीणामुपदेशेन प्र० श्रीसूरिभिः ॥ . ९४२. सं० १३....वर्षे वैशाखशुदि ५ शुक्रे श्रीवासुपूज्यबिं बाईलांपू प्रणमति ॥ ९४३. सं० १४९१ वर्षे माघशुदि ५ बुधे श्रीअंचलगच्छेशश्रीजयकीर्तिसूरीणामुपदेशेन ऊकेशवंशे सं० गोपाभा० साधूच्या रमाईश्राविकया निनश्रेयोऽर्थ श्रीसुमतिनाथवि कारितं प्रतिष्ठितं च समग्रश्रीसंघेन ।। ___९४४. सं० १९८४ ज्येष्ठशुदि १३ उकेशवंशे कांकरीयागोत्रे सा रत्नाभार्याषीमाईपुत्रमाहरानपालेन भार्यावीराईपुत्रविद्याधरादिसहितेन स्वश्रेयसे श्रीविमलनाथवि कारितं प्र० खरतरगच्छे श्रीजिनमाणिक्यसूरिभिः ।। ___९४९. सं० १४२४ वर्षे आषाढशु० ६ गुरु श्रीमालज्ञा० पितृमहंसांगणभा० नीसेलभा० महालक्ष्म्यालदेमाहण........श्रे० महं० देवसिंहेन श्रीमहावीरपंचतीर्थी कारिता श्रीश्रीकमलचंद्रसूरीणामुपदेशेन ॥ 22 For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy