SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खंभात ज्ञातीयश्रे० धरणाभा० मांजूसुतमेघाभार्या सोनाईसु० अमीपालादिस्वकुटुंबयुतेन आत्मश्रेयसे श्रीसुमतिनाथर्षि श्रीआगमपक्षे श्रीसोमरत्नसूरिगुरूपदेशेन कारितं प्रतिष्ठितं च विधिना छनीआरिवास्तव्यः ॥ ८९५. संवत् १९४८ वर्षे वैशाखवदि १० रवौ श्रीश्रीमालज्ञा० सिद्धशा० श्रे० लष्मसीभा० मांजूसु० मटामा० माकूसु० कर्मणकेन भा० सोभागिणिसहितेन पितृमा० भ्रा० नि० आत्मश्रे० श्रीमुनिसुव्रतस्वामिबि का० प्र० पिप्पलग० श्रीरत्नदेवसरिपट्टे श्रीपद्माणदसूरिभिः ॥ पत्तनवास्तव्यः ॥ ८९६. संवत् १५५३ वर्षे भाद्रधाशुदि ९ वीरबुद्धश्रीगौतमस्वामि हेमकारापित ॥ भोयरापाडो, श्रीशान्तिनाथजिनालय. ८९७. संवत् १५७६ वर्षे चैत्रवदि ५ शनौ श्रीश्रीवंशे सा० वीराभा० नाईपु० सिंहराजमा० मटकीपु० हंसराजसुश्रावकेण भा० इंद्राणीपुत्रप्साहजसराजशांतिदासप्रमुखकुटुंबसहितेन इंद्राणीश्रेयोऽर्थ श्रीअरनाथवि कारितं प्रतिष्ठितं सर्वसूरिभिः श्रीस्तंभतीर्थनगरे ॥ ८९८. सं० १५५६ वर्षे मा० शु० षष्ठयां श्रीश्रीमालिज्ञाति पा० देवाभार्याराणीसुतमा० सीहाकेन भार्याधनाईप्रमुखकुटुंचयुतेन श्रीकुंथुनाथबिंबं कारि० प्र० तपागच्छेशश्रीइंद्रनंदिसूरिभिः॥ ८९९. संवत् १३८३ वर्षे माहशुदि १० सोमे श्रीउपकेश. ज्ञातीयसा० पेथामा० प्रपुअदेपुत्रमोगाभा० लक्ष्मादेपुत्रसमरासलणामा० पूर्वनश्रेयोऽथ [पार्श्व]बिंब कारा० ३० श्रीपल्लीवालगच्छीयश्रीमहेश्वरसूरिशिष्यश्रीअभयदेवसूरिभिः ॥ ९००. संवत् १५२८ वर्षे मागसिरशुदि २ गुरु श्रीब्रह्माण For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy