SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४६ खंभात. श्री ओसवालज्ञातीयपरी ० मालाभार्या बाई मरवाई पुत्र जयवंत भार्याकीचाई श्रीवंतभार्याटांकुपुत्री कसतराई बिंबं श्रीअनंतनाथ कारापितं प्रतिष्ठितं श्रीतपापक्षे श्रीविजयदानसूरिभिः कल्याणं शुभं भवतु ॥ चोकसीनी पोळ, श्रीचिन्तामणिपार्श्वनाथजिनालय. ७९५. संवत् १२०५ वर्षे ज्येष्ठशुदि ३ खौ कान्हामार्या सा.... श्रेयोऽर्थ चांदलालाकयोः कारापिता ना" (इ) लगच्छे ॥ ७९६. संवत् १९१७ वर्षे माहशुदि १० सोमे श्रीश्रीवंशे श्रे० मांडणभा० फदूपु० राजासुश्रावकेण मा० हर्षूभ्रा० मनामेहालाषासहितेन श्रीअंचलगच्छेश्वरश्रीजयकेसरिसूरीणामुपदेशेन पितृमातृश्रेयोर्य श्री सुमतिनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन ॥ ७९७. संवत् १९२१ वर्षे वैशाखशुदि १३ गुरौ श्रीश्रीमालीज्ञातीयश्राविका गांगी नाम्म्या भ्रातृव्यपुत्रनिटहीत (?) श्रे० कर्मसीभा० नामल तया श्वश्रनिमित्तं आत्मश्रेयसे श्री श्रेयांसनाथर्बित्रं कारितं प्र० पूर्णिमागच्छे श्रीराजतिलकसूरिभिः ॥ ७९८. संवत् १९०५ वर्षे प्राग्वाटज्ञातीयव्य० मलाकेन निजभगिनीव्य० धनाभार्याचां श्रेयसे श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं तपागच्छनायकश्री जयचंद्रसूरिभिः उटववास्तव्यः || ७९९. सं० १५०३ वर्षे आषाढवदि ७ सोमे उकेशवंशीयगोठचांपाभार्या श्रा० चांपलदे तयोः सुतगोठीसोनपालेन स्वकुटुंबश्रेयसे श्रीशांतिर्विनं कारितं प्र० श्रीरत्न सिंह सूरिभिः ॥ ८००. संवत् १९१३ वर्षे माघवदि २ शुक्रे श्रीश्रीमालज्ञातीयश्रे० पातामा०माणिकिश्रे० चापुक० चांपलदेसुताकोईश्रेयोऽर्थ पातासुतेन वर्द्धमानेन क० वउदेयुतेन श्रीअजितनाथबिंबं कारितं प्रतिष्ठितं आगमगच्छे श्रीसाघुरत्नसूरिभिः गोधावीवास्तव्यः || For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy