SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जैनप्रतिमालेखसंग्रह. Acharya Shri Kailassagarsuri Gyanmandir १४३ मुख्यकुटुंबसहितेन स्वमातुः श्रेयोऽर्थ श्रीअंचलगच्छे श्रीभावसागरसूरीणामुपदेशेन श्रीसुमतिनाथबिंबं का० प्र० श्रीसंघेन श्रीपत्तने ॥ ७७९. सं. १९२८ आषाढशुदि २ दिने श्री केशवंशे सा० सामलपुत्रसा • भांडामार्याभावलदेवीपुत्रेण सा० पूनाश्रावकेण भ्रातृसा० चोखाप्रमुखपरिवारसहितेन श्रीचंद्रप्रभर्विवं कारितं प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः श्रीरस्तु ॥ ७८०. संवत् १६२२ वर्षे माहवदि २ बुधे वडदलावास्तव्य प्राग्वाटज्ञातिशृंगार मंत्रिणिदास भार्यारहीपुत्रमं० की काभार्या कर्मा देवीपुत्र हंसराजभार्या इंद्राणीपुत्र धनराजहीरजीहरजीप्रमुख समस्त कुटुंबयुतेन स्वश्रेयोऽयं श्रीपद्मप्रभवं कारितं श्रीतपागच्छे श्री आणंद विमलसूरि तत्पट्टे श्रीविजयदानसूरि तत्पट्टे भट्टारकप्रभु श्री हीरविजयसूरिभिः प्रतिष्ठितं स्तंभतीर्थे शुभं भवतु ॥ ७८१. सं. १५१० ऊकेशगांधीगोत्रे सं. बाहडभार्या वल्हादे पुत्रसं. पासदेवपत्न्या सो. सिंघाडूल्हादेपुत्र्या सं. बा. सिरिनाम्या पुत्रसं. रयपति संमारठंई आसा रामा जयता पौत्र हीरा काला वीरा ठाकुर जयसिंघ जगसी रत्नादियुतया श्रीपार्श्वविनं कारितं प्रतिष्ठितं श्रीमूरिभिः ॥ संघवीपाडो, श्रीविमलनाथ जिनालय. ७८२. संवत् १६२६ वर्षे फागुणशुदि अष्टमी सोमवासरे श्रीमत्तपागच्छाधिराजश्री ५ श्रीहीर विजयसूरिभिः प्रतिष्ठितं श्रीश्रीमालज्ञातीय साह कान्हआभार्या बाई कपूराई सुत कुंअरजी भीमजी रामजी इंद्रजी युतेन श्री अजितनाथबिंबं कारितं स्वश्रेयसे ॥ For Private And Personal Use Only ७८३ . संवत् १६१६ वर्षे वैशाखशुदि १० खौ श्रीश्रीमालज्ञातीयवृद्धशाखायां साहलटू पुत्र साहजीवाभा० जीवादेपुत्रदो ०
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy