SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेख संग्रह. ७४५. सं० १५३० व० माघशुदि ४ शुक्रे सांबोसणवास्तव्य प्राग्वाटज्ञा० व्य० रामसीमा० सोमीपु० व्य० लालाभा ० झटकूनाम्न्या भ्रातृव्य • कालादिकुटुंब युतया निजश्रेयसे श्रीनमिनाथविवं का० प्र० तपाग० श्रीलक्ष्मीसागरसूरिभिः ॥ १३७ ७४६. संवत् १६२२ वर्षे पौषवदि १ खौ श्रीप्राग्वाटज्ञाति - वृद्धशाखायां सा० पदमाभा० भूलाईसुतसं० भचाभा० हरषादे सुतसं० जिवंत कीका श्रीधरमनाथबिंबं तपागच्छे गुरु श्रीहीर विजयसूरि प्रतिष्ठितं ॥ ७४७. सं० १९२८ वर्षे मात्रवदि ५ तपागच्छे प्राग्वाटज्ञातीयपंचाणेचागोत्रे सा० सारंगभा० सुहडादेपु० देहडमा० देवलदे - पु० नाथा धना आत्मश्रेयसे श्रीसंभवनाथ विं कारितं प्रतिष्ठितं श्रीलक्ष्मीसागरसूरिभिः ॥ ७४८. संवत् १५३१ वैशाखशुदि ९ सोमे श्रीओसवंशे वृद्धशाखीयश्रे० श्रवणसुतश्रे० सारंगभा० सहजलदेपुत्रश्रे० हापा - मा० मटकूपुत्रश्रे० माणिकजीवाभ्यां पुत्रपौत्रशृंगारिताभ्यां स्वश्रेयसे श्रीश्रेयांस कारितं श्रीकोरंटगच्छे श्रीनन्नाचार्य संताने श्रीकक्कसूरिपट्टे प्रमुश्रीसावदेवसूरिवरैः प्रतिष्ठितं भलाडाग्रामे || ७४९. सं० १५०३ वर्षे सं० माइआभार्यामाणिकदेपुत्रवच्छराजतनुजश्रेयसे श्रीश्रेयांसबिंनं का० प्र० तपाश्रीसोमसुंदरसूरिशिष्य श्रीजयचंद्रसूरिभिः ॥ For Private And Personal Use Only ७५०. सं० १९३१ वर्षे वैशाखशुदि १० शनौ श्रीश्रीमा० श्रे० भीमाभा० हर्षुसु० लाखाजनाम्यां पितृव्यश्रे० धनाश्रेयसे श्रीश्रेयांसबिंबं श्री पूर्णि० श्रीश्रीश्रीगुणधीर सूरीणामुप० कारितं प्र० विधिना नंदीसालाग्रामे ॥ 18
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy