SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खंभात. व्यव० अमीपाल रत्नपाल भ्रातृमु० व्य० वीरपालादिसहितेन श्रीचंद्रप्रभवि कारित प्रतिष्ठितं आगमगच्छे श्रीविवेकरत्नसूरिभिः ॥ ७०७. संवत् १९५२ वर्षे माघवदि १२ बुधे श्रीमालज्ञा० संघवीभोटाभा० कउतिगदेपुत्रसा० रांपसीमा० जीजीश्राविकया स्वपुण्यार्थ श्रीसुमतिनाथवि का० प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः ॥ ७०८. सं० १५२० प्राग्वाटश्रे० पाहाभार्यामेचूपुत्रश्रे० धनाकेन भार्यारूडीपुत्रहीराजूठाप्रमुखकुटुंबयुतेन श्रीशीतलनाथबिंबं का० प्र० श्रीसूरिभिः श्रीतपाः ॥ ७०९. संवत् १५५४ वर्षे पौषशुदि ५ गुरौ श्रीब्रह्माणगच्छे श्रीश्रीमालज्ञातीयश्रेष्ठिवराईमार्यारत्नादेसु० श्रे०वेलामा० वील्हणदेपु. मूलाकेन भार्यागौरीमातृपितृआत्मश्रेयोऽथ श्रीपद्मप्रभस्वामिबिंबं का० प्र० श्रीविमलसू रिपट्टे श्रीबुद्धिसागरसूरिभिः मांडलिवास्तव्यः ॥ ७१०. संवत् १५६६ वर्षे माघशुदि ५ सोमे श्रीस्तंभतीर्थवास्तव्यश्रीश्रीमालीज्ञातीयसा० सागाभा० रूपाईसु० तेनाकेन भ्रातृसा० पहिजासु० जीवा नागाहांसाप्र० कुटुंचयुतेन श्रीवासुपूज्यबिंब कारितं प्र० आगमगच्छे श्रीशिवकुमारसूरिभिः श्रीरस्तु ॥ ७११. सं० १५३० वर्षे माघवदि २ शुक्रे लाडउलिवास्तव्यश्रीश्रीमालज्ञा० दोसीठाकुरसीभा० लाडीपु० भोजामा० लीलादेसु० धरणाहर्षासापासहितेन आत्मपुण्यार्थं श्रीशांतिनाथवि का०प्र० श्रीपृर्णिमापक्षे चतुर्थशाखीयश्रीधर्मशेखरसूरिपट्टे श्रीश्रीविशालरानसूरीणामुपदेशेन विधिना ॥ ७१२. सं० १५४९ वर्षे फा०शु० २ सोमे श्रीस्तंभतीर्थवास्तव्यश्रीश्रीमालज्ञा० सो०माणिकसु० सो०सीहाभा० पुतलिपुत For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy