SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२. गाम चाणस्मा. ११३. सं. १५०७ वर्षे वैशाख सुदि १० बुधे श्रीश्रीमालज्ञातीय व्य सोम भा० गुंहवदे पुत्र सुरा भा० सुहागदे पितृमातृश्रेयसे सु० पांचाकेन श्रीसंभवनाथमुख्यपंचतीर्थी का० पूर्णिमापक्षे श्रीभीमपल्लीयः श्रीपासचंदसुरिपट्टे भ० श्रीजयचंद्रसूरीणामुपदेशेन प्र० विधिना ॥ ११४. सं. १५३५ वर्षे वैशाष सु. ६ सोमे श्रीश्रीमालज्ञा० सं० जीवण भा० मीणू सुत भंनाकेन भा० अजी श्रेयोर्थ सुत लषा वीणा राणा युतेन श्रीवासुपूज्यबिंब का० प्र० श्रीआगमगच्छे श्रीअमररत्नसूरि गुरूपदेशेन । धंधूकावास्तव्य ॥ ११५. सं. १६५३ फाल्गुन शुदि ४....प्राग्वाट सं. वीजा भा० मधू पु० सं० डुंगरसी भार्या लीलू पुत्र हर्षा कान्हादियुतेन श्रीशांतिबिंब का० तपागच्छे श्रीसोमसुंदरसूरिसंताने श्रीहेमविमलसूरि श्रीकमलकलशसूरिभिः प्र० ॥ __ ११६. सं. १३७३ वर्षे चैत्र वदि ६..... प्र० श्रीपद्मानंदसूरि.... .... .... ... ११७. सं. १४५७ वर्षे वैशाष सुदि ५ गुरौ प्राग्वाटज्ञातीय श्रे०....वजाल्हा भा० वाल्हणदे पुत्र टोआकेन पितृश्रेयसे श्रीशांतिनाथनिबं का० श्रीसाधु....पक्षे श्रीधर्मतिलकसूरीणामुपदेशेन ॥ ११८. सं. १२१४ वर्षे माघ.... .... .... ११९. सं. १३.. वर्षे आषाढ सुदि ३ उकेशगच्छे श्रीसिद्धाचार्य संताने श्री.... .... ....श्रीशांतिनाथबिंब का प्र. श्रीदेवगुप्तसूरिभिः ॥ १२०. सं. १६९७ वर्षे शाके १५६२ प्रवर्तमाने फाल्गुनमासे शुक्लपक्षे सप्तमीतिथौ सूर्यवासरे श्रीश्रीमालज्ञातीय वीसा श्री. रखाग्रहे भार्या कपूरा सुत विसर श्रीसोमाकेन श्रेयोर्थ श्रीआदिनाथानिबं का० For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy