SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. १३-२. संवत् १३७१ वर्षे नागेन्द्रगच्छे विद्यासागरसूरिभिः.... १४. संवत् १५२१ वर्षे वैशाख वदि ६ बुधे उपकेशज्ञा० भ० संग्रामभार्यया रवीमाई नाम्न्या पुत्र हरीश्चंद्र तद्वधू कीकीबाई सहितया आत्मश्रेयोर्थ श्रीधर्मनाथविबं कारितं प्रतिष्ठितं श्रीकोरंटंगच्छे श्रीनन्नाचार्यसंताने श्रीकक्कसूरिपट्टे श्रीसावदेवसूरिभिः ॥ १५. संवत् १९२२ वर्षे कारतिक सुदि २ गुरु श्रीमाल ज्ञा० श्रे० मुलासी भा० माल्हणदे सु० रतनाकमण मा० उमी सुत आसा भोजा कुजाकेन पूर्वज श्रेयोर्थे श्रीवासुपूज्यबिंब कारितं प्र० श्रीचैत्रगच्छे चांद्रसमीय भ० मलयचंद्रसुरिपट्टे श्री श्रीमलक्ष्मीसागरसूरिभिः । जंबाहरी शाखां । श्रीरस्तु ॥ १६. संवत् १५२२ वर्षे पोष वदि १ गुरुवासरे................ प्रतिष्ठितं श्रीतपागच्छे लक्ष्मीसागरसूरिशिष्यसोमदेवमूरिभिः............ १७. संवत् १५५७ वर्षे ज्येष्ठ सुदि ३ गुरौ डीसावालजातीय सं० नगराज भा० रामती सुत सं धनाकेन भा० लाली सुत लउआ श्रीपाल भा० रामदास माणोर वीरपाल प्रमुखकुटुंबयुतेन स्वश्रेयोथै श्री मुनिसुव्रतस्वामिबिंब कारितं प्रतिष्ठितं श्रीतपागच्छे पूज्य श्रीहेमविमलसूरिभिः श्रीअहमदावादनगरे ॥ १८. सं. १९२२ वर्षे माघ सुदि ५ सोमे श्रीश्रीमालज्ञातिय व्य० मेरा मा० करणु पुत्र हापाकेन मातृपितृश्रेयो) श्रीशान्तिनाथवि कारितं प्रतिष्ठितं श्रीनागेन्द्रगच्छे श्रीविनयप्रमसूरिभिः काकरेवा गुरु ॥ वीसूअग्रामे ॥ १९. सं. १५१९ वर्षे वैशाख वदि ११ शुक्रे श्रीमा० श्रे० भीमा भा० हषु सु० लाखाकेन भ्रातृस्तपालनासहितेन पितृश्रेयसे श्री For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy