SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमगाम. कुटुंबयुतेन श्रीकुंथुनाथबिंब का० प्र. श्रीचित्रावालगच्छे श्रीश्रीयणदेवसूरिपट्टे श्रीश्रीरत्नदेवसूरिभिः शुभंभवतु श्रीपत्तने । १५०६. सं. १५०० वै. शुदि ५ प्राग्वाटज्ञा० सं० उदयसी भा० चांपलदे पु० सं० नाथा भार्यया कडी नाम्न्या सु० समधर सीधर आसधर देवदत्त पुत्री कपुरी कीबाई पूराथादि कुटुंबयुतया स्वश्रेयसे श्रीवर्धमानबिंब का० प्र० श्रीसूरिभिः ॥ १५०७. सं. १४७८ वैशाखशुदि १३ सोमे श्रीश्रीमालज्ञा० श्रे० जेसा भा० जसमादे द्वि० जाल्हणदे श्रे० सु० गोद्याकेन श्रीपार्श्वनाथबिंब का०प्र० पिप्पलगच्छे श्रीकमलचंद्रसूरिपट्टे श्रीप्रमाणंदसूरिभिः ।। १५०८. सं. १४६८ वर्षे कार्तिकवदि २ सोमे श्रीअंचलगच्छेश श्रे० कडूआकेन श्रे० मंडलिक भा० आल्हनाममातापित्रौःश्रेयोऽर्थ श्रीपार्श्वनाथबिंबं श्रीमेरुतुंगसूरीणामुपदेशेन का० प्र० च श्रीसूरिभिः ॥ १५०९. सं. १४८१ वर्षे माघ. शुदि ५ सोमे अंचलगच्छेश श्रीजयकीर्तिसूरीणामुपदेशेन ऊकेशवंशे सा० पूना भा० मेचू तत्पुत्रेण सा० सोमल श्रावकेण स्व श्रेयोऽथ श्रीसुमतिनाथविं का० प्र० च सुश्रावकवरैः ॥ __ १५१०. सं. १५२४ चैत्रवदि ५ भोमे श्रीश्रीमालज्ञा० मं० सिंघा भा० धरणू पु० धनाकेन भा० राणी पु० हापाहीरा वस्ताहापा भा० कुंअरियुतेन आत्मश्रेयसे श्रीचतुर्विशतिपट्टे मूलनायक श्रीसंभवनाथबिंब का० प्र० श्रीपूर्णिमापक्षीय प्रथम श्रीविद्याशेषरसूरिसंताने श्रीगुणसुंदरसूरीणामुपदेशेन विधिनाश्री वा० श्रीज्ञानकलशनित्य ॥ १५११. सं. १३३४ वर्षे ज्ये. वदि २ सोमे प्राग्वाज्ञा० व्य. वरसिंह सु० व्य० सालिग भा० साडू सु० देवराजेकेन भा० रलाई भ्रा० वानर अमरसिंह प्रमुखकुटुंबयुतेन श्रीश्रेयांसबिंबं का० प्र० द्विवंदनीकगच्छे श्रीसिद्धिसूरिभिः वीसलनगरवास्तव्य ।। For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy