SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैशाख कृष्णपक्षे पञ्चपीसोमे श्रीमद्वागडदेशे : गिरिपुरे महाराउलश्रीशिवसिंघविजयराज्ये प्राग्वाटज्ञाती. बृहत्शाखायां महेता हीरजी: भार्या हीरादे सुत महेता रायसिंघ भा० रायमती सु० म० सुरजी भार्या सुरमदे सुत म. जादवजी सुत करणजी म. माधवजी म० मदनजी म. मुरारजी मद्यमार्या गंभीरद पुत राजमान्य म० श्रीदयालनी भार्या रंगरूपदे सुत सदाशिव पुत्री नाथी नाम्नी तथाच लघुमाता महीलाइ लाडी नाम्नी तथाच भगिनीबाई गोकुल नाम्नीप्रमुखकुटुबान्वितेन संघेन श्रीगंमीरपार्श्वनाथकस्य चैत्यालये देवकुलिकायां सुवर्णकलशं ध्वजारोपणं कीर्तिस्तमं तथा समस्तसंघ ज्ञाति भोज्यंदत्वा....महोत्सवेन पीत्तलमयश्रीसुखसंपत्तिपार्श्वनाथस्यवित्र स्थापितं तपागच्छे पूज्यभट्टारक श्रीविजयदयासूरेरादेशात् पन्यासकेसरसागरेण प्रतिष्ठितं देवेदाने गुरौ संघे भक्तिः शक्तिः स्तुतिः रतिः ॥ यादृशीविद्यते अद्यतादृशीताशीभवः ॥ १॥ १४६२. सं. १६७१ वर्षे वैशाखवदि ५ रखौ श्रीवागडदेशमण्डने भूभामिनीमालतिलकायमान सर्वनगर शिरोमणि श्रीगिरिपुरे वागडमहाराउलश्रीपुंजराजजीविजयराज्ये प्रधानपदधारि गांधी रघासुत रत्न गांधी श्रीजोगीदास मेघजीकलाजी विजयिनितन्नगरनिवासि लघुसज्जन प्राग्वटज्ञाति शृंगारहार श्रेष्ठी मांडण भार्या शीलालंकारधारिणी मनरंगदे नाम्नी तदधिक प्रथम पुत्र सकलगुण संपूर्ण नादि कृतसुर होमावत् धर्मभार धुरंधर सुकृतजसवीरभार्या द्विक प्रथम भार्या जोडीम दे द्वितीया श्रीपागरदे प्रथम भार्या पुत्र रत्नकहाननी भ्रा "जोगा भार्या जोडीमदे पुत्र रहीया भगिनी द्वीकमइत्यादि सकलपरिवार श्रेयोर्थ श्रीसिहलाकारित श्रीपार्श्वनाथमुवने भद्रप्रासादः कारापितः प्रतिष्ठःकारापिता तपागच्छना. यकश्रीपूज्यश्री ५ श्री सोमवमलसूरतच्छिप्यकलिकालार्वज्ञ जगद्गुरु विरुदधारि संप्रतिक्जियमान श्रीपूज्यश्री ५ हेमसोमसूरीश्वरपट्ट, प्रभाकर areण प्रत्यक्षणोत्तमावतार आचार्यश्रीविमलसोमसूरीश्वरआदेशात महोपा For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy