SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. - कुटुंबयुतेन श्रीश्रीआदिनाथादि पंचतीर्थी का० प्र० च श्रीउदयदेवसूरिभिः विधिना दीयासणवास्तव्य ॥ १३६९. सं. १५६९ वर्षे ज्ये. शुदि १२ शुके विद्यापुरवास्तव्य श्रीओसवंशे ठकरगोत्रे दो० पिहिराजमा० मंदोयरि सु० दो. कडूया भा० लीलाईसु० दो० राउलकेनभा० सहिजलदेसु० अमिपाल महिपाल वीराप्रमुखकुटुंबयुतेन श्रीशीतलनाथचतुर्विशतिपट्टः का० प्र० श्रीमारुद्रसूरिभिः नाणायालगच्छे ॥ १३७०. सं. १४९० वर्षे वैशाखशुदि ६ मुरौ............ धरेणपितृश्रेयसे श्रीवासुपूज्यबिंब का० प्र० श्रीसूरिभिः सीसाणाग्रामवास्तव्य ॥ १३७१. सं. १४७२ प्राग्वाटज्ञा० मं० कडूआमा० कामलदे पु० कल्हाकेनभा० महकू सु० हमारलाला भ्रातृ मांजा श्रेयसे श्रीमुनिसुप्रतबिंबं का० प्र० श्रीतपागच्छे श्रीदेवसुंदरसूरिशिष्य श्रीसोमसुंदरसूरिभिः ॥ - १३७२. सं. १९८१ वर्ष ज्ये. वुदि १ गुरौ राजपुरवासि प्राग्वाटवंशे श्रे० .मांगाभा० पुहतीपू० श्रे० लटकणभा० लषमादे सु० लाबाकेन स्वश्रेयोऽर्थ श्रीश्रीशान्तिनाथबिंबं का० प्र० तपागच्छनायक श्रीहेमविमलसूरिभिः ॥ १३७३. सं. १४६८ वर्षे वैशाखवदि ३ शुके श्रीश्रीमालज्ञा० श्रे० अर्जूनभा० अहिवदे श्रेयसे सु० मेघाकेनमा० मेघलदे सहितेन श्रीपार्श्वनाथवि का० प्र० पू० पं० श्रीविद्याशेखरसूसणामुपदेशेन ॥ । १३७४. १.४३५ वर्षे फागुणशुदि २ शुक्रे श्रीमाल पितृ जगा मातृ हीरादे श्रे० सु० माछाकेन श्रीसुभक्तिमालानिं श्रीधर्मलिलकसरि श्रीधनतिलकसूरीणामुपदेशेन का प्र०॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy